________________
. ३५२
निरुदिवाक्प्रसरो नवति । एवं तेऽपि वादिनः स्वाऽभिमतैकान्तवादेन युक्तिसरणिमननुसरन्तो वज्जाशनिप्रायेण निहताः सन्तः स्यादादिनां पुरतोऽकिंचित्करा वाङ्मात्रमपि नोच्चारयितुमीशत इति । ११ । अत्र च विरोधस्योपलक्षणत्वाहैयधिकरण्यमनवस्था संकरो व्यतिकरः संशयोऽप्रतिपत्तिर्विषयव्यवस्थाहा निरित्येतेऽपि परोनावनीया दोषा अन्यूह्याः । तथाहि । १२ । सामान्य विशेषात्मकं वस्त्वित्युपन्यस्ते परे उपलब्धारो नवन्ति । यथा सामान्य विशेषयोर्विधिप्रतिषेधरूपयेोरेकत्रान्नेि वस्तुन्यसंनवाच्चीतोष्णवदिति विरोधः । न हि यंदेव विधेरधिकरणं तदेव प्रतिषेधस्याधिकरणं नवितुमर्हति एकरूपतापत्तेतस्तो वैयधिकरण्यमपि भवति | १३ | अपरं च येनात्मना सामान्यस्याधिकरणं येन च
थाय बे, ते दुनीयामां पण 'पतित ' कहेवाय बे. । १० । अथवा वजादिकना प्रहारवहणायाश्री पतित थयेलो माणस अत्यंत मूर्च्छा पामीने जेम प्रवाचक थर जाय बे, तेम ते वादीन पण युक्तिमार्गने नही नुसरता एवा वज्रसरखा पोते मानेला एकांतवादवमे हणाया थका, स्यादादवादीनी गल अशक्त थया थका वचनमात्र पण नच्चरवाने समर्थ थता नथी । ११ । वली अहीं विरोधना उपलक्षप्रतिपत्ति
यी वैयधिकरण्य, त्र्यनवस्था, संकर, व्यतिकर, संशय, अने विषयव्यवस्था हानि, एटला परोद्भावनीय दोषो पण जाणी लेवा. ते कहे . | १२ | पदार्थ सामान्यविशेषात्मक बे, एवं स्थापन करते बते, बीजा कहेनारान होय बे के, विधि ने प्रतिषेधरूप एवा सामान्य ने विशेषनो अभिन्न एवी एक वस्तुमां असंभव होवाथी शीतोष्णनीपेठे विरोध मावे छे. वली जे विधिनुं अधिकरण बे, तेज प्रतिषेधनुं अधिकरण यवाने योग्य नथी ; केमके तेथी तो एकरूपपपानी आपत्ति यात्रे छे, मने तेथी वैयधिकरण्य नामनो दोष पण