________________
३५५
विपश्चितां नाथ निपीततत्त्व
मुधोगतोगारपरंपरेयम् ॥ २५॥ ते एकन वस्तु कथंचित् विनाशवानी अने कथंचित् नित्य ने, कथंचित् सदृश ने अने कथंचित विरूप डे, कथंचित् वाच्य डे अने कथंचित् अवाच्य , कथंचित् सत् डे अने कथंचित् असत् ले. हे प्रनु ! एवीरीतनी तत्वरूप अमृत पीवाथी नीकलेली विधानाना नजारोनी श्रेणि जे. अथवा हे बुद्धिवानोना स्वामी ! तत्वरूपी अमृतने पीवायी नीकलेली आपनी ए नजारोनी श्रेणि जे. ॥ २५॥
।१। स्यादित्यव्ययमनेकान्तद्योतकं । अष्टास्वपि पदेषु योज्यं । तदेवाधिकृतमेकं वस्तु स्यात्कथंचिन्नाशि नशनशीलमनित्यमित्यर्थः । स्यान्नित्यम विनाशधर्मीत्यर्थः । एतावता नित्याऽनित्यनदणमेकं विधानं । ५। तथा स्यात्सदृशं अनुवृत्तिहेतुसामान्यरूपं । स्याहिरूपं विविधरूपं विसदृशपरिणामात्मकं व्यावृत्तिहेतुविशेषरूपमित्यर्थः । अनेन सामान्य विशेषरूपो दितीयः प्रकारः । ३ । तथा स्याहाच्यं व
।। ' स्यात् ' ए अव्यय अनेकांतने जणावनारो जे, अने तेने आठे पदोमां जोमी लेवो. 'तदेव' एटले जेनो अधिकार चाले डे तेज एक पदार्थ कथंचित् विनाशी एटले अनित्य ने, अने कथंचित् नित्य एटले विनाशधर्मे करीने रहित ले. एवो अर्थ जाणवो. एवीरीते नित्याऽनित्यनवणवालो पहेलो प्रकार कह्यो. ।। तथा ते पदार्थ कथंचित् सदृश एटले अनुवृत्तिना हेतुवालो सामान्यरूप ने, अने कथंचित विरूप एटले विविधरूपवालो अर्थात् असदृशपरिणामरूप एटले व्यावृत्तिना हेतुवालो विशेषरूप ले. एवीरीते सामान्य विशेषरूप बीजो प्रकार कह्यो. । ३ । वनी ते पदार्थ कथंचित् वक्तव्य जे अने