________________
३४०
चकत्वमिति सकलवाचकर हितत्वादवक्तव्यं वस्तु युगपत्सवासवाच्यां प्रधाननावापितान्यामाक्रान्तं व्यवतिष्टते । न च सर्वथाऽवक्तव्यमवक्तव्यशब्देनाप्यन निधेयत्वप्रसंगादिति चतुर्थः । ३२ । शेषास्त्रयः सुगमानिप्रायाः । न च वाच्यं एकत्र वस्तुनि विधीयमान निषिध्यमानाऽनन्तधर्माभ्युपगमेनानन्तनंगी प्रसंगादसंगतैव सप्तनंगीति । विधिनिषे 'वप्रकारापेक्ष्या प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभंगीनामेव संतवात् । यथा हि सदसच्च्त्वाच्यामेवं सामान्य विशेषान्यामपि सप्तनंग्येव स्यात् । तथा हि । ३३ । स्यात्सामान्यं । स्यादिशेषः । स्याज्जयं । स्यादवक्तव्यं । स्यात्सामान्याऽवक्तव्यं । स्याद्दिशेषावक्तव्यं । स्यात्सामान्यविशेषाऽवक्तव्यमिति । न चात्रविधिनिषेधप्रकारौ न स्त इति वाच्यं । सामान्यस्य विधिरूपत्वाद्विशेषस्य च व्यावृत्तिरूपतया निषे
प्रधानभाव मे पेला बता बता पायें करीने व्याप्त रहे बे. वली ते सर्वयाप्रकारे कई वक्तव्य नथी; केमके प्रवक्तव्य शब्दे करीने पण ननामापणानो प्रसंग आवे छे. एवीरीते चोथो नांगो जाणवो. | ३२ | ने बाकीना त्रण तो सुगम अभिप्रायवाला बे. वली एकज पदार्थमां स्वीकारता ने निषेध कराता एवा अनंता धर्मोना स्वीकारवनंती संगीना प्रसंगधी या सप्तरंगी अयोग्य बे, एम नही बोलवु . केमके विधिनिषेधना प्रकारनी अपेक्षाव दरेक प्रययप्रते पदार्थांनंती एवी पण सप्तभंगीननोज संभव थाय बे, जेम बता
बतावमे करीने, तेम सामान्य विशेषवमे पण सप्तनंगीज बाय. ते कहे बे. । ३३ । कथंचित् सामान्य बे, कथंचित् विशेष बे, कथंचित् तेन बन्ने बे, कथंचित् प्रवक्तव्य बे, कथंचित् सामान्य प्रवक्तव्य
बे, कथंचित् विशेष अवक्तव्य बे, अने कथंचित् सामान्यविशेषा
9
वक्तव्य बे. वल्ली यहीं विधिनिषेधना प्रकारो नयी, एम नही बोलवु,