________________
३४१
धात्मकत्वात् । ३५ । अथवा प्रतिपदशब्दत्वाद्यदा सामान्यस्थ प्रा. धान्यं तदा तस्य विधिरूपता । विशेषस्य च निषेधरूपता । यदा विशेषस्य पुरस्कारस्तदा तस्य विधिरूपता इतरस्य च निषेवरूपता । एवं सर्वत्र योज्यं । ३।। अतः सुष्टतं अनन्ता अपि सप्त नंग्य एव सम्नवेयुरिति । प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संनवातेषामपि मतत्वं । जप्त वेधतजिज्ञासा नियमात । तस्या अपि सप्तविरवं सप्तरे व तत्संदेह नमुत्पादान । तत्यापि सप्त विधत्व नियमः स्वगोचरवस्तुधर्माणां सप्त विधत्वस्येवोपपतरत । ३६ । श्यं च सप्तनङ्गी प्रतिनंगं सकलादेशचनावा विकलादशवन्नावा च । तत्र सकलादेशः
केमके सामान्यने विधिरूपपणुं ने, अने विशेषने व्यावृत्तिरूपपणायें करीने निवेधात्मकपणुं . |३४| अथवा प्रतिपदशब्दपणाश्रो ज्यारे सामान्यने प्रधानपणुं होय, त्यारे तेने विधिरूपपणुं होय, अने विशेपने निषेधरूपपणुं होय; अने ज्यारे विशेषने प्रधानपणुं होय, त्यारे तेने विधिरूपपणु होय, अने सामान्यने निषेधरूपपणु होय ; एवीरीते सर्व जगाए जोमी लेवू ; । ३५ । माट अनंत एवी पण सप्तनंगोनन थाय , ए युक्तन कहां डे, केमके दरेक पर्यायप्रते प्रतिपाद्य एवा पर्यनुयोगो सातन होय डे, अने तैश्री तेनने पण सातपणुं होय छे, केमके तेननी जीझासानो नियम पण सात प्रकारनो होय . वत्नी ते जीझाप्सा पण सात प्रकारनी ले, केमके तेनो संदेह सात प्रकारे जत्पन्न थाय डे; वनी ते संदेह पण सात प्रकारना. नियमवालो ने, केमके तेने गोचर एवा पदार्थधर्मोने सात प्रकारनीन प्राप्ति . । ३६ । वनी आ सप्तनंगी दरेक नांगाप्रते सकलादेशना स्वनाववाली अने विकलादेशना खन्नाववाली ले. तेमां सकलादेश एटले प्रमाणवाक्य, भने तेनुं लदण नीचे प्रमाणे बे. प्रमाणवमे करीने युक्त एवा अ