________________
३३ए नोपसर्जननावः । एवमुत्तरत्नङ्गेप्वपि झेयं “ अर्पिताऽनर्पितसिरिति वाचकवचनात् । इति हितीयः । तृतीयः स्पष्ट एव । ३० । धान्यामस्तित्वना स्तित्वधर्मान्यां युगपत्प्रधानतयाऽर्पिताच्यामेकस्य वस्तुनोऽनिधित्सायां तादशस्य शब्दस्याऽसंनवादवक्तव्यं जीवादिवस्तु । तथा हि । सदसत्वगुणध्यं युगपदेकत्र सदित्यनेन वक्तुमशक्यं । तस्याऽसचप्रतिपादनाऽसमर्थत्वात् तथाऽसदित्यनेनापि तस्य सत्त्वप्रत्यायनसामथ्याऽनावात् । ३१ । न च पुष्पदन्तादिवत्साङ्केतिकमेकं पदं तक्तुं समर्थ । तस्यापि क्रमेणार्थक्ष्यप्रत्यायने सामोपपत्तेः । शतृशानयोः संकेतितसच्चब्दवत् । अत एव इन्कर्मधारयवृत्त्योर्वाक्यस्य च न तक्षा
पेनाथी सिदि थाय डे' एवं श्री नमास्वातिनी महाराजनुं वचन ले. एवीरीते बीजो नांगो जाणवो. अने त्रीजो नांगोतो स्पष्टन डे. ३०॥ एकीहारे प्रधानपणाव; आपला एवा अस्तिपणारूप अने नास्तिपणारूप बे धर्मोवमे एक पदार्थने कहेवानी इच्छा होते बते, तेवी रीतना शब्दना असंन्नवश्री जीवादिक पदार्थ अवक्तव्य डे. ते कहे जे. उतापणुं अने अउतापणुं एम बन्ने गुणो एकीहारे एकवस्तुमां 'सत्' एटर्बुज कहेवावमे कंई कही शकाता नथी; केमके ते 'सत्' ने ते, 'असत्ना' प्रतिपादनमाटे असमर्थ डे; तेमज 'असत् ' एटलुज क. हेवावमे करीने पण ते बन्ने गुणो कंशे कही शकाता नथी, केमके ते असत् डे ते, सत्नी प्रतीति कराववामाटे असमर्थ डे. । ३१ । वली पुष्पदंतादिकनी पेठे सांकेतिक एवु एक पद पण तेने कहेवाने समर्थ नथी ; केमके ते पण शतृ अने शानना संकेतवाला 'सत्' शब्दनी पेठे अनुक्रमे बे अर्थोनी प्रतीतिमाटे सामर्थ्यवानुं ले ; वत्नी आथी करीनेज इंच अने कर्मधारयवृत्तिने अने वाक्यने तेनुं वाचकपणुं नथी, एवीरीते सर्ववाचकरहित होवाश्री प्रवक्तव्य एवो पदार्थ, एकीहारे