________________
प्रतीयते ।। यथैवकारोऽयोगादि-व्यवच्छेदप्रयोजनः = इति प्रथमो नङ्गः । २७ । स्यात्कथंचिन्नास्त्येव कुंनादिः परश्व्यादिनिरिव 'स्वव्यादिनिरपि । वस्तुनोऽसत्वाऽनिष्टौ हि प्रतिनियतस्वरूपाऽनावात् वस्तुप्रतिनियतिर्न स्यात् । न चास्तित्वैकान्तवादिनिरत्र नास्तित्वमसि मिति वक्तव्यं । कथंचित्तस्य वस्तुनि युक्तिसिइत्वात्साधनवत् । श्ए । न हि क्वचिदनित्यत्वादौ साध्ये सत्वादिसाधनस्यास्तित्वं विपके नास्तित्वमन्तरेणोपपन्नं । तस्य साधनत्वाऽन्नावप्रसङ्गात् । तस्माइस्तुनोऽस्तित्वं नास्तित्वेनाविनानतं नास्तित्वं च तेनेति । विवदावशाच्चाऽनयोः प्रधा
व्यवच्छेदना प्रयोजनवालो एवकार ने, तेम, जो के ' स्यात् ' शब्दने जोमवामां आव्यो न होय, तो पण तेना जाणकारो सर्व जगोए अथथी तेनी प्रतीति करी ले . एवीरी ते पहेलो नांगो जाणवो. । २७ । ' स्यात् एटने कश्रचिन् परश्व्यादिकोवमे जेम, तेम स्वश्व्यादिकोवने पण कुंनादिक नथीन ' केमके पदार्थ- अतापणुं जो स्वीकारवामां न आये, तो चौकस स्वरूपना अन्नावश्री पदार्थy चोकसपणुं न थाय. वत्ती अस्तिपणारूप एकांत वादने माननारानए 'अहीं नास्तिपणुं असि डे' एम नही बोलवू; केमके ते नास्तिपणुं पण साधननी पेठे कथंचित् पदार्थमा युक्तिथी सिइ थाय . । २ए । कारणके कोश्क अन्यपणा दिकने साधवामां, विपदमां नास्तिपणा विना सत्त्वादिक साधन, अस्तिपणुं घटीशके नही; केमके तेने साधनपणाना अन्नावनो प्रसंग थाय डे; माटे पदार्थ, अस्तिपणुं नास्तिपणाविना होतुं नश्री, अने नास्तिपणुं अस्तिपणाविना होतुं नथी; तथा कहेवानी इच्छाना वशयी ते बन्ननो मुख्य अने गौणनाव थाय ने, तथा बाकीना बीजा नांगानमां पण एवीजरीते जाणवू; केमके 'आपेलाथी अने नहीआ
। स्वव्यादिभिरिव परद्रव्यादिभिरपि । इति द्वितीयपुस्तकपाठः॥