________________
३२ए अन्यान्निधानप्रत्यययोग्यंश्व्यं अन्यानिधानप्रत्यय विषयाश्च पर्यायाम्तत्कथमेकमेव वस्तूनयात्मक मित्याशङ्कां विशेषणहारण परिहरति । आदेशनेदेत्यादि । आदेशनेदेन सकलादेशविकलादेशलहणेन आदेशयेन नदिताः प्रतिपादिताः सप्तसंख्याः नङ्गा वचनप्रकारा यस्मिन् वस्तुनि तत्तथा । । ननु यदि नगवता विन्नुवनबन्धुना निर्विशेषतया सर्वेन्य एवं विधं वस्तुतत्वमुपदर्शितं तर्हि किमर्थं तीर्थान्तरीयास्तत्र विप्रतिपद्यन्ते इत्याह । बुधरूपवेद्यमिति । ए । बुध्यन्ते यथाव स्थितं वस्तुतत्वं सारेतर विषयविनागविचारण्या इति बुधाः । उत्कृष्टा बुधा बुधरूपा नैसर्गिकाधिगमिकाऽन्यतरसम्यग्दर्शनविशदीकृतज्ञानशालिनः प्राणिनस्तैरेव वेदितुं शक्यं वेद्यं परिच्छेद्य । न पुनः स्वस्वशास्वतत्वान्यासपरिपाकशाणा निशातबुद्धिनिरप्यन्यैः । तेषामना दिमिथ्या
डे ते अन्य अन्निधाननी प्रतीतिने योग्य अने पर्यायो जे ते तेथी अन्य अन्निधाननी प्रतीतिना विषयवाला डे, तो पठी एकज पदार्थ नन्नयात्मक केम ? एवीरीतनी आशंकाने हवे विशेषणक्षारवमे दूर करे जे. सकलादेश अने विकलादेश सदण जेनुं एवा बे आदेशोवमे प्रतिपादन करेला के सात नांगा जेमां एवो पदार्थ हे प्रनु ! आपे बतावेलो . एवो संबंध जाणवो. । ७ । त्रणे नुवनोना बंधुरूप एवा नगवाने कं पण फेरफार विना सर्व प्राणीनप्रते ज्यारे एवीरीतर्नु वस्तुतत्व देखाड्युं , त्यारे अन्यदर्शनीन तेथी उलटीरीतनो स्वीकार शामाटे करे ? तेने माटे कहे . । ए। सार असारना नेदना विचारव जेन वस्तुतत्वने यथास्थितपणे जाणे जे, ते बुध एटले पंमितो कहेवाय जे. जेन नल्लष्ट बुधो, ते बुधरूप कहेवाय ; अर्थात स्वान्नाविक अथवा आधिगमिकमांथी कोश्पण प्रकारना सम्यक्त्ववके