________________
३३०
दर्शनवासनादूषितमतितया यथावस्थितवस्तुतत्वाऽनवबोधेन बुवरूपत्वाडभावात् । १० । तथा चागमः । = | सदसदविसेसान | नवहेनुजदबिनवलंजान ॥ नाणकलाभावा । मिच्छदिठिस्स अन्नाणं ॥ | =
तएव तत्परिगृहीतं द्वादशाङ्गमपि मिथ्या श्रुतमामनन्ति । तेषामुपपत्तिनिरपेक्षं यदृच्छया वस्तुतत्वोपलंजन संरंभात् । ११ । सम्यग्दृष्टिपरिगृहीतं तु मिथ्याश्रुतमपि सम्यक् श्रुततया परिणमते । सम्यग्टशां सर्व विपदेशानुसारिप्रवृचितया मिध्याश्रुतोक्तस्याप्यर्थस्य यथावस्थित
निर्मल करेला कानवमे शोजता एवा जे प्राणीज, तेजवमेज ते जाणीशकाय बे, परंतु पोतपोताना शास्त्रोना तत्वाना अन्यासना परिपाकरूप सराव थयेली तीक्षणबुवाला एवा पण बीजान तेने जाणीशकता नयी; केमके अनादिकालनी मिथ्यात्वनी वासनाथी दोषयुक्त मतिपणायें करी ने यथास्थित वस्तुतत्वना अज्ञानवमे तेज ने बुधरूपपणुं होतुं नथी. । १० । त्र्यागममां पल कह्युं बे के = || सत् असत्नो नेद जाण्याविना, तथा जवना हेतुरूप स्थितिनी प्राप्तिथी, ने ज्ञानफलना नाव मिथ्यादृष्टिने अज्ञान होय बे. = |यी करीनेज तेजए ग्रहणकरेली दादशांगीने पण मिध्याश्रुत कहे बे; केमके ते तो उपपसिनी अपेक्षा राख्याविना पोतानी मरजी मुजब वस्तुतत्वने मे लववाना संरंजवाला होय . । ११ । अने सम्यग्दृष्टिनए ग्रहणकरे तो मिथ्यात पण तेने सम्यक् श्रुतपणे परिणमे बे; केमके ते सम्यग्दृष्टिनी प्रवृत्ति तो सर्वज्ञ प्रभुना उपदेश अनुसारे होय , तेथी मिथ्याभूतमां कहेला अर्थने पण, यथार्थरी ते विधिनि
१ सदसद्द्भविशेषणत । भवहेतुयथास्थितोपलंभतः ॥ ज्ञानफलाऽभावतः । मिथ्याइडेअज्ञान || इतिकाया ॥