________________
३२०
प्रतिज्ञासन्ते । न पुनरात्माख्यं किमपि इव्यं । एवं घटोऽपि कुमलो - ष्ठष्टथुबुनोदरपूर्वापरादिनागाद्यवयवापेक्षया विविच्यमानः पर्याय एव न पुनाख्यं तदतिरिक्तं वस्तु । ५ । त एव पर्यायास्तिकनयानुपातिनः पठन्ति | = | नागा एव हि जासन्ते । संनिविष्टास्तथा तथा । तान्नैव पुनः कश्चिन्निर्भागः संप्रतीयते ॥ = इति । ततश्च इव्यपर्यायोनयात्मकत्वेऽपि वस्तुनो इव्यनयार्पण्या पर्यायनयाऽनर्पणया च इव्यरूपता । पर्यायनयार्पण्या इव्यनयाऽनर्पण्या च पर्यायरूपता । ननयनयार्पण्या च तज्जयरूपता । अत एवाह वाचकमुख्यः “ अर्पितानर्पितसिेरिति ” | ६ | एवंविधं व्यपर्यायात्मकं वस्तु त्वमेवादीस्त्वमेव दर्शितवान् । नान्य इति काक्वावधारणावगतिः । ७ । ननु
66
नी. एवी रीते घानुं पण, तेना कुंमलसरखा कांग, पोहोलुं तथा जाऊं पेट, पूर्वापरादिक जागादिकनी अपेक्षावमे ज्यारे विवेचन करवामां यावे, त्यारे ते घमो पर्यायरूपन देखाय बे, परंतु तेनाथी जिन्न एवी कोइ वट नामनी वस्तु देखाती नथी । ५ । आथी करीने पर्यायास्तिक नयने अनुसरनारान कहे बे के = | तेवी तेवीरी ते रहेला जागोज देखाय बे, पण तेवा जागवालो एवो निर्भागी कोइ प्रतीत यतो नथी. = अने तेथी पदार्थनुं इव्यपर्याय एम उजयात्मकपणुं होते बते पण इव्यनय यापवाथी ने पर्यायनय नही आप - वाथी इव्यरूपपणुं बे, ने पर्यायनय पवार्थ तथा इव्य नय नही
पायी पर्यायरूपपणुं बे; तेमज नजनय व्यापवाथी त जयरूपप; अने आधीन श्रीनुमास्वा तिजीमहाराज कहे बे के “ आपेलाथी ने नही पेलाथी सिद्धि बे. " । ६ । एवीरीतनो इव्यपययात्मक पदार्थ, हे प्रभु! पेज बतावेलो बे, परंतु बीजा कोइए बताव्यो नथी; एवीरीते काकुवाकुयी निश्चयार्थ जाणवो. । ७ । इव्य