SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३२७ दिकं चेतनाऽचेतनं सतामपि पर्यायाणामविवक्षया इव्यरूपमेव वस्तु वक्तुमिष्यते तदा संक्षेपेणान्यन्तरीकृत सकलपर्याय निकायत्वलक्षणेनानिश्रीयमानत्वात् पर्ययमित्युपदिश्यते केवलव्यरूपमेवेत्यर्थः । २ । यथाडात्माऽयं घटोऽयमित्यादिपर्यायाणां इव्याऽनतिरेकात् । अत एव इव्यास्तिकनयाः शु संग्रहादयो इव्यमात्रमेवेच्छन्ति । पर्यायाणां तदविश्वरत्वात् । पर्यवः पर्ययः पर्याय इत्यनर्थान्तरं । ३ । अश्व्यमित्यादि । चः पुनरर्थे । स च पूर्वस्मादिशेषद्योतने निन्नक्रमश्च । विविच्यमानं चेति | विवेकेन यरूपतयोच्यमानं पुनरेतस्तु व्यमेव । विवदितान्वयिश्व्यं केवलपर्यायरूपमित्यर्थः । । यदाह्यात्मा झानदर्शनादीन् पर्यायानधिकृत्य प्रतिपर्यायं विचार्यते तदा पर्याया एव - तथा अचेतन एवी आत्मा तथा घटादिक जे एकज वस्तु बे, तेने बता एवा पण पर्यायानी विवदाविना ज्यारे इव्यरूपज वस्तु वहीये, त्यारे संक्षेपें करीने एटले गौण करेल एवा सर्व पर्यायना समूहपणाना लक्षणें करी ने कहेवायी, पर्यायरहित कहेवाय बे, अर्थात् केवल द्रव्यरूपज कहेवाय बे. । २ । जेम या आत्मा बे, या मोबे, इत्यादिक पयो व्ययी जूदा नथी. याथी करीनेज इव्यास्तिक नयने अनुसनारा शु संग्रहादिको मात्र इव्यनेज इच्छे बे, केमके पर्यायो तेथी अन्न पर्यव, पर्यय ने पर्याय अत्रणे एक पर्थवाला बे. |३| अहीं ' च ' पुनः अर्थमां बे, नेते पुनः पूर्वी विशेष सूचववामां अने निन्नकमत्रालो बे. विविच्यमानं एटले विवेकवमे पृथकरूपपणायें करी ने कहेतांकां ते पदार्थ अड्व्यज बे, एटले अन्वयि इन्यनी विवाविनानुं केवल पर्यायरूपन बे । ४ । केमके ज्यारे आत्माने ज्ञानदर्शनादिक पर्यायाने श्रीने दरेक पर्यायप्रते विचारवामां आवे, त्यारे पर्यायोज जाय बे, परंतु यात्मा नामनुं कई पण इव्य जणातुं
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy