________________
३०७ थमिव तूष्णीकतैवास्यश्रेयसी । यावता चेष्टाविशेषादिना प्रतिपाद्यस्यानिप्रायमनुमाय सुकरमेवानेन वचनोच्चारण मित्याशङ्कयाह । क चेष्टा क्क दृष्टमात्रं चेति । क्वेति बृहदन्तरे। चेष्टा इङ्गितं परानिप्रायरूपस्यानुमेयस्य लिङ्गं क । च दृष्टमानं दर्शनं दृष्टं । नावे क्तः । दृष्टमेव दृष्टमात्रं । प्रत्यकमात्रं । तस्य लिंगनिरपेदप्रवृत्तित्वात् । अत एव दूरमन्तरमेतयोः । न हि प्रत्यदेणातीनिश्याः परचेतोवृत्तयः परिझातुं शक्यास्तस्यैनिश्यकत्वात् । मुखप्रसादादिचेष्टया तु लिंगनूतया परानिप्रायस्थ निश्चयेऽनुमानप्रमाणमनिच्छतोऽपि तस्य बलादापतितं ।।। तथा हि । मञ्चनश्रवणाऽनिप्रायवानयं पुरुषस्तादृग् मुखप्रसादादिचे
rrrrrrrrrrrrrrrr ३. । ५। आ नास्तिकने मुंगारहेवून शामाटे सारूं ? केमके चेष्टाविशेषादिकवमे प्रतिपाद्यना अनिप्रायनुं अनुमान करीने, तेने वचन बोल तो सेहेलुज डे, एवी आशंका करीने हवे कहे डे के, क्यां चेष्टा? अने क्या प्रत्यकमात्र? अहीं 'क्व' शब्द मोटा अंतरमाटे डे. चेष्टा एटले इंगित, अर्थात् परना अनिप्रायरूप अनुमेयन लिंग. ते लिंग क्यां? अने दृष्टमात्र एटले प्रत्यदमात्र क्यां? (अहीं 'दृशने ' नावअर्थमा 'क्त' थयो .) केमके प्रत्यद तो लिंगनी अ. पेदा नही राखनारी प्रवृत्तिपालु डे; माटे ते लिंग अने प्रत्यवच्चे मोटुं अंतर डे; केमके परना चित्तमा रहेला अतींघिय अभिप्रायो प्रत्यदप्रमाणव जाणीशकाता नथी, केमके ते प्रत्यदने तो इंख्यिवि. षयपणुं ; अने मुखप्रसादादिक चेष्टा से लिंगनूत होवाथी, तेवमे परना अभिप्रायनो निश्चय करवामां, नही इच्छता एवा पण ते नास्तिकने पराणे अनुमानप्रमाण मानवानुं आवी पड्यु. ।६। ते नास्तिक कहे जे के 'आ पुरुष मारा वचनाने सांनलवाना अनिप्रायवालो लागे ने, केमके जो तेम न होय, तो तेवीरीतनी तेनी मुखप्रसादादिक