________________
३०१
नुमानं । तेनानुमानेन लैङ्गिकप्रमाणेन विना पराभिसन्धिं परानिप्रायमसंविदानस्य सम्यगजानानस्य । २ । तुशब्दः पूर्ववादिभ्यो दद्योतनार्थः । पूर्वेषां वादिनामास्तिकतया विप्रतिपत्तिस्थानेषु कोदः कृतः । नास्तिकस्य तु वक्तुमपि नौचिती । कुत एव तेन सह कोद इति तुशब्दार्थः । ३ । नास्ति परलोकः पुण्यं पापमिति वा मतिरस्य " नास्तिकादैष्टिकमिति " निपातनान्नास्तिकस्तस्य नास्तिकस्य लोकायतिकस्य वक्तुमपि न सांप्रतं वचनमप्युच्चारयितुं नोचितं । ततस्तूष्णींनाव एवास्य श्रेयान् । दूरे प्रामाणिकपरिषदि प्रविश्य प्रमाणोपन्यासगोष्टी | ४ | वचनं हि परप्रत्यायनाय प्रतिपाद्यते । परेण चाप्रतिपित्सितमर्थ प्रतिपादयन्नसौ सतामवधेयवचनो भवति उन्मत्तवत् । ५ । ननु क
"
लैंगिक प्रमाणविना परना अभिप्रायने सारीरीते नही जाणता एवा नास्तिकने तो बोल पण नत्रित नथी । २ । अहीं ' तु ' शब्द पूर्ववादिनश्री ते नास्तिकनो भेद देखामवामाटे बे. पूर्वोक्त वादीन - स्तिक होवाथी तेजना उलटा अंगीकारोनुं खंमन कर्तुं बे, परंतु नास्तिकने तो बोल पण नुचित नयी, तो पछी तेनीसा ऊगको शामाटे करवो जोइए ? एवीरीतनो ' तु' शब्दनो अर्थ बे । ३ । परलोक, पुएय के पाप नयी, एवी जेनी बुद्धि बे, ते नास्तिक कहेवाय. 'नास्तिकादैष्टिकं ' एवीरीतना निपातनयी ' नास्तिक' शब्द थयो बे. एवीरीतना नास्तिकने तो वचन पण नचारखुं नचित नश्री ; माटे तेने प्रामाणिकोनी सजामां दाखल थइने प्रमाणने स्थापवानी वात तो दूर रही, परंतु तेने तो मुंगा रहेवुंज सारुं बे. । ४ । वचन बे ते परने प्रतीतिकराववामा प्रतिपादन कराय बे ; मने परे नही प्रतिपादनकरवाने इच्छेला अर्थने प्रतिणदन करतो एवो या नास्तिक, उन्मत्तनीपेठे विद्वानोप्रते त्र्वधेय एटले नहीं स्वीकारवालायक वचनवालो याय: