________________
धाय सांप्रतमक्रियावादिनां लोकायतिकानां मतं सर्वाधमत्वादन्ते नपन्यसन् तन्मतमूल्यस्य प्रत्यक्षप्रमाणस्यानुमानादिप्रमाणान्तरानङ्गीकारेऽकिश्चित्करत्वप्रदर्शनेन तेषां प्रायाः प्रमादमादर्शयति ।
विनाऽनुमानेन परालिसन्धि__ मसंविदानस्य तु नास्तिकस्य ॥ न सांप्रतं वक्तुमपि क्व चेष्टा ।
क दृष्टमात्रं च हहा प्रमादः ॥ २० ॥ __ अनुमानविना परना अनिप्रायने नही जाणता एवा नास्तिकने बोलवू पण युक्त नश्री ; केमके क्यां चिन्ह ! अने क्या प्रत्यद ! अहो ! ते नास्तिकनुं प्रमत्तपणुं ! ॥ २० ॥
।। प्रत्यमेवैकं प्रमाण मिति मन्यते चार्वाकस्तत्रसंनद्यते । अनु पश्चालिङ्गलिङ्गिसम्बन्धग्रहणस्मरणानन्तरं मीयते परिच्छिद्यते देशकालचन्नाव विप्रष्टोऽर्थोऽनेन ज्ञानविशेषणेत्यनुमानं । प्रस्तावात्स्वार्था
मन करीने, हवे अक्रियावादी एवा नास्तिकोनो जे मत, ते सर्वथी अधम होवाथी तेने श्रो स्थापता थका, तेना मतनुं मूलरूप जे प्रत्यदप्रमाण, ते अनुमानादिक प्रमाण नही स्वीकारते बते कं; पण उपयोगर्नु नश्री, एम देखामवावमे करीने, ते नास्तिकोनी बुझ्निो प्रमाद देखा जे.
।। नास्तिक डे ते एक प्रत्यक्ष प्रमाण नेन माने , तेनुं हवे खमन कराय जे. अनु एटले पाउलश्री अर्थात् लिंग अने लिंगीना संबंधना ग्रहण अने स्मरण पठी, देश, काल अने स्वन्नावे करीने दूर एवा पदार्थ, जे झानविशेषवमे परिच्छेदन कराय, ते अनुमान कहेवाय. अहीं प्रस्तावथी स्वार्थानुमान जाणवू ; ते अनुमान एटखे.