________________
३०ए
टाऽन्यथाऽनुपपत्ते रिति । अतश्च हहा प्रमादः। हहा इति खेदे अहो तस्य प्रमादः प्रमत्तता । यदनुन्नयमानमप्यनुमानं प्रत्यक्षमात्राङ्गीकारेणापन्हुते । ७ । अत्र च संपूर्वस्य वेत्तेरकर्मकत्वे एवात्मनेपदं । अत्र तु कर्मास्ति । तत्कयमत्रानश । अत्रोच्यते । अत्र संवेदितुं शक्तः संविदान इति कार्य । " वयःशक्तिशील” इति शक्तौ शान विधानात् ) ततश्चायमर्थोऽनुमानेन विना परान्निसंहितं सम्यग्वेदितुमशक्तस्येति ।। एवं परबुझिानाऽन्यथाऽनुपपत्त्याऽयमनुमानं हगदङ्गीकारितः । तथा प्रकारान्तरेणाप्ययमङ्गीकारयितव्यस्तथा हि । ए। चार्वाकः काश्चित झानव्यक्तीः संवादित्वेनाऽव्यभिचारिणीरूपत्तन्यान्याश्च विसंवादित्वेन
चेष्टा थाय नही.' माटे हहा! इति खदे, ते नास्तिकनो केटलो बधो प्रमाद डे ? के प्रत्यक्षमात्रना अंगीकारवमे अनुन्नवाता एवा पण अनुमानने ते नलवे डे !! ।। (अहीं ' सम् ' नपसर्ग डे पूर्वे जेने एवी 'विद्' धातुने अकर्मकपणामांन आत्मनेपदीरूप थाय डे, अने अहीं तो कर्म डे, तो पड़ी अहीं 'पानश' केम आवेन डे ? तेने माटे कहीये डीये. अहीं संवेदवाने जे शक्तिवान् ते 'संविदानः ' एम करवू. केमके " वयः शक्तिशीन" ए सूत्रयी शक्तौ शान आवेन डे.) माटे एवो अर्थ जाणवो के, अनुमानप्रमाण विना परना अन्निप्रायन सारीरीते जाणवाने नास्तिक शक्तिवान् नयी. । । एवीरीते परनी बुझिना छाननी अन्यथाप्रकारे अप्राप्ति होवाथी, आ नास्तिकने बलात्कारे अनुमानप्रमाण अंगीकार करावQ पमे ले. वन्नी बीजा प्रकारथी पण तेने नीचे प्रमाणे अनुमानप्रमाण अंगीकार करावQ. ते कहे ने.। ए | चार्वाक एटले ना स्तिक डे ते केटनीक ज्ञानव्यक्तिनने संवादिपणावमे व्यन्निचार विनानी, अने बीजी ज्ञानव्यक्तिन्ने विसंवादिपणावमे व्यनिचारवानी स्वीकारीने, तथा वन्नी कालांतरे तेवी अने