________________
द्रव्यगुणकर्मसमवायेभ्यः पदार्थान्तराभ्यां भावव्यतिरिक्तसामान्यविशेपाभ्यां नेयं प्रतीतिविषयं प्रापणीय रूपं यथासंख्यमनुवृत्तिव्यतिवृत्तिलक्षणं स्वरूपं येषां ते तथोक्ताः । ५ । स्वभाव एव हि अयं सर्वभावानां यदनुवृत्तिव्यावृत्तिप्रत्ययौ स्वत एव जनयन्ति । ६ । तथा हि । घट एव तात्वत्पृथुत्रुघ्नोदराद्याकारवान् प्रतीतिविषयीभवन् सन् अन्यानपि तदाकृतिभृतः पदार्थान् घटरूपतया घटैकशब्दवाच्यतया च प्रत्याययन् सामान्याख्यां लभते । ७ । स एव चेतरेभ्यः सजातीयविनातीयेभ्यो द्रव्यक्षेत्रकालभावैरात्मानं व्यावर्तयन् विशेषव्यपदेश'मश्नुते । इति न सामान्यविशेषयोः पृथकपदार्थान्तरत्वकल्पनं न्याय्यं । पदार्थधर्मत्वेनैव तयोः प्र
ག་ན་ཀན་ ཡས་ ཚ प्रतीति करावनारा स्वरूपवाळा नथी ; (अहीं 'न' निषेधने अर्थे छे.) अर्थात् अन्यदर्शनीओए (वैशेषिकोए) द्रव्य, गुण, कर्म अने समवायथी जूदा पदार्थतरिके मानेला एवा सामान्यविशेषे करीने अनुक्रमे प्रतीतिलायक अनुवृत्ति अने व्यावृत्तिना स्वरूपवाळा नथी. ।।सर्व पदार्थो पोतानी मेळेज सामान्य अने विशेषपणानी प्रतीति उत्पन्न करे छे; केमके तेवो तेमनो स्वभाव छे. । ६ । जेमके घडो पेहेला पोहोळा अने वळेला पेटारआदिकना आकारवाळो जणातो थको, तेवी आकृतिवाळा बीना पदार्थोने (पण ) घडारूपे अने घडा शब्दनाजः नामथी जणावतो थको सामान्यरूप नामने प्राप्त थाय छे ; । ७ । अने तेज घडो बीना पोतानी जातिवाळा अने बीजी जातिवाळाओथी द्रव्य, क्षेत्र, काळ अने भावे करीने पोताने जूदो पाडतो थको विशेषरूप नामने प्राप्त थाय छे; माटे सामान्य अने विशेषनी जुदा पदार्थतरिके कल्पना करवी, ए व्याजबी नथी; केमके ते बन्ने तो पदार्थोंना धर्म छे एवी खातरी थाय
१ उच्चारणं ।