________________
....... -२४ तीयमानत्वात् । ८ । न च धर्मा धम्मिणः सकाशादत्यन्तं व्यतिरिका एकान्तभेदे विशेषणविशेष्यभावाऽनुपपत्तेः । करभरासमयोरिव धर्मम्मिव्यपदेशाऽभाव प्रसङ्गाच ।९। धर्माणामपि च पृथक्पदार्थान्तरत्वकल्पने एकस्मिन्नेव वस्तुनि पदार्थानन्त्यप्रसङ्गः । अनन्तधर्मकत्त्वाद्वस्तुनः ।१०। तदेवं सामान्यविशेषयोः सतत्त्वं यथावदनवबुध्यमाना अकुशला अतत्त्वाभिनिविष्ट दृष्टयस्तीर्थान्तरीयाः स्खलन्ति न्यायमार्गाशश्यन्ति निरुत्तरीभवन्तीत्यर्थः । स्खलनेन चात्र प्रामाणिकजनोपहसनीयता ध्वन्यते । ११ । किं कुर्वाणाः । द्वयं अनुवृत्तिव्यावृत्तिलक्षणं प्रत्ययद्वयं वदन्तः । १२ । कस्मादेतत्प्रत्ययद्वयं वदन्त इत्याह । १३ । परात्मतत्वात्परौ पदार्थेभ्यो
छ । ८ । वळी धर्मो धर्मीथी अत्यंत जुदा होयन नहीं ; एकांतभिन्न मानवाथी, उंट अने गधेडाने जेम तेम विशेषण अने विशेष्यभावनी प्राप्ति थती नथी ; अने तेथी तेओ वच्चे रहेढुं धर्मधर्मीपणुं टकी शकतुं नथी. । ९ । वळी धर्मोंने पण जो जूदा पदार्थतरिके लेखवामां आवे, तो एकज पदार्थमां अनंत पदार्थोनो प्रसंग आवशे; कारण के पदार्थना धर्मो अनंता छे. । १० । माटे एवी रीते सामान्यविशेषना छतापणाने योग्यरीते नही जाणता (अने तेथी ) अतत्वमां कदाग्रहयुक्त दृष्टिवाळा अन्यदर्शनीओ न्यायमार्गथी स्खलना पामे छे, अर्थात् उत्तर आपवाने असमर्थ थाय छे ; अने तेवी रीते स्खलना पामवावडे प्रमाणिक माणतोथी तेओ हांसीने पात्र थाय छे, एम अहीं जणाव्युं छे. । ११ । शुं करता थका ? तो के अनुवृत्ति व्यावृत्तिरूप लक्षणवाळा बन्ने प्रतीतिविषयने कहेताथका (स्खलायमान) थाय छे. । १२ । हवे केवी रीते ते बन्ने प्रतीतिविषयने कहेता थका ? ते कहे छे । १३ । पर एटले पदा
१ अनिष्टापादनं प्रसंगः । २ कदाप्रहिक ।