________________
२२
परात्मतत्त्वादतथात्मतत्वाद्
द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥ ४ ॥ पदार्थो पोतानी मेळेज सामान्यविशेषने भजनारा छे; पण ते पदार्थो एवा नथी के जेमां सामान्य अने विशेषनुं जूदा पदार्थतरिके प्रतीति करावनारुं स्वरूप होय. माटे जूठा एवा जूदा पदार्थना स्वरूपतरिके ते बन्नेने कहेता थका अकुशल वैशेषिकादिको स्खलना पामे छे. ॥ ४ ॥
| १ | अभवन् भवन्ति भविष्यन्ति चेति भावाः पदार्था आत्मपुद् - लादयस्ते स्वत इति । सर्वं हि वाक्यं 'सावधारणमामनन्तीति स्वत एवात्मीयस्वरूपादेवानुवृत्तिव्यतिवृत्तिभाजः । २ । एकाकारा प्रतीतिरेकशब्दवाच्यताचानुवृत्तिर्व्यतिवृत्तिर्व्यावृत्तिर्विजातीयेभ्यः सर्वथाव्यवच्छेदस्ते उभे अपि संवलिते भजन्ते आश्रयन्तीति अनुवृत्तिव्यतिवृत्तिभाजः । सामान्यविशेषोभयात्मका इत्यर्थः । ३ । अस्यैवार्थस्य व्यतिरेकमाह । ४ । न भावान्तरनेयरूपा इति । नेति निषेधे । भावान्तराभ्यां पराभिमताभ्यां
1
। १ । जे थया, थाय छे, अने थशे, ते भावो एटले आत्मा अने पुद्गलादिक जे पदार्थों, ते पोताना स्वरूपथीज अनुवृत्ति अने व्यतिवृत्तिने एटले सामान्यविशेषने भजनारा छे. ( सर्व वाक्यने एवकार सहित कहे छे.) । २ । तुल्य आकारनी खातरी अने तुल्य नामपणुं ते ' अनुवृत्ति ' अने जूढ़ी जातवाळाओथी सर्वथा प्रकारे जे जूदापणुं ते 'व्यतिवृत्ति ' कहेवाय ; अने ते बन्ने साथै रहीने एकी वखतेज जे पदार्थोनो आश्रय करे छे, ते पदार्थो अनुवृत्तिव्यतिवृत्तिने भजनारा, एटले सामान्यविशेष बन्नेमय कहेवाय. एवो भावार्थ जाणवो । ३ । हवे तेज अर्थनो फेरअर्थ कहे छे । ४ । ते पदार्थो सामान्यविशेषरूप जूदा पदार्थनी
.
१ एवकारसहितं ।