________________
२७३ कामिन् ) असूयाऽस्त्येषामित्यसूयिनस्त्वय्यसूयिनस्त्वदसूयिनः । इति । मत्वर्थीयान्तवा । त्वदसूयुदृष्टमिति पाठेऽपि न किंचिदचारु । असूयुशब्दस्योदन्तस्योदयनाद्यैायतात्पर्यपरिशुश्यादौ मत्सरिणि प्रयोगा दिति । इह शून्यवादिनामयमनिसंधिः प्रमाता प्रमेयं प्रमाणं प्रमितिरिति तत्त्वचतुष्टयं परपरिकल्पितमवस्त्वेव विचाराऽसहत्वात्तुरङ्गशृंगवत् । तत्र प्रमाता तावदात्मा तस्य च प्रमाणग्राह्यत्वाऽनावादनावस्त- . याहि । ए । न प्रत्यदेण तत्सिहिरिन्श्यिगोचराऽतिक्रान्तत्वात् । यत्तुग्रहंकारप्रत्ययेण 'तस्य मानसप्रत्यदत्वसाधनं तदप्यनैकान्तिकं । तस्याहं गौरः श्यामो वेत्यादौ शरीराश्रयतयाप्युपपत्तेः । किं च यद्यय
~~~~~~~~~ ~~ होवाउतां पण बाहुलकथी 'णिन् ' थयो .) जेनने असूया होय, तेन 'अमूयिनः' कहेवाय ; आपप्रते जे असूयीन होय, तेन त्वद सूयिनः' कहेवाय, अथवा एवीरी ते ' मत्वर्थीयांत ' जाणवो. ' त्वदसू युदृष्टं ' ए पाठमां पण कई दूषण नथी, केमके उदयनादिक आचा र्योए न्यायतात्पर्यपरिशुझ्यादिक (ग्रंथोमां) मत्सरीप्रते नदंत एवा असूयु शब्दनो प्रयोग करेलो . । । हवे अहीं शून्यवादीननो नीचेप्रमाणे अनिप्राय डे. प्रमाता, प्रमेय, प्रमाण अने प्रमिति, एवी रीतनां अन्योये कल्पेनां चारे तत्वो असत्यन डे, केमके तेन तुरंगशृंगनी पेठे विचारगोचर थतां नथी. त्यां प्रमाता एटले आत्मा, अने तेने प्रमाणग्राह्यपणुं नही होवाथी, तेनो अन्नाव जे. अर्थात् आत्मारूप प्रमाता नथी ; अने तेमाटे कहे . । ए । प्रत्यक्षप्रमाणवमे ते आत्मा सिध्ध थतो नथी, केमके ते इंडियगोचर नथी; अने 'अहं एटले हुँ' एवी प्रतीतिवमे जे मानसप्रत्यक्षपणानुं साधन , ते पण अनेकां तिक बे, केमके 'ढुं गौर अथवा हुं श्याम' इत्यादिकमां शरीराश्रय
१ आत्मा मानसप्रत्यक्षः-अहंकारप्रतीतिविषयत्वात् व्यतिरेके घटादिः ।