________________
२४
महंकारप्रत्यय आत्मगोचरः स्यात्तदा न कादाचित्कः स्यादात्मनः सदा सन्निहितत्वात् । कादाचित्कं हि झानं कादाचित्ककारणपूर्वकं दृष्टं । यथा सौदामिनीझान मिति । १० । नाप्यनुमानेन अव्यभिचारिलिंगाग्रहणात् । आगमानां च परस्पर विरुधार्थवादिनां नास्त्येव प्रामाण्यं । तथाहि । एकेन कथमपि कश्चिदर्यो व्यवस्थापितोऽनियुक्ततरे णाऽप. रेण स एवान्यथा व्यवस्थाप्यते । स्वयमव्यवस्थितप्रामाण्यानां च तेषां कथमन्यव्यवस्थापने सामर्थ्य मिति नास्ति प्रमाता । ११। प्रमेयं च बाह्योऽर्थः । स चानन्तरमेव बाह्यार्थप्रतिदेपदणे निर्लो तिः। प्रमाणं च स्वपराऽवनासिझानं । तच्च प्रमेयाऽन्नावे कस्य ग्राहकमस्तु निर्विष~~~~~~~~~~~~~~
~ ~~ ~~ पणावमे पण तेनी प्राप्ति जे. वली आ 'अहंकारप्रतीति जो आत्मगोचर होय, तो ते कादाचित्क एटले कोश्कसमये थनारी न होय, केमके ते हमेशां आत्मासाथे जोमायेती डे; अने कादाचित्क कान डे ते वीनलीना झाननीपेठे कादाचित्ककारणपूर्वक जोयेर्बु जे. । १० । हवे व्यनिचार विनाना लिंगने नही ग्रहण करवाथी अनुमान प्रमाणवमे पण आत्मारूप प्रमाता सिध्ध यतो नथी. वल्ली आगमो तो परस्पर विरुध्ध अर्थोने कहेनारां होवाथी, तेनने तो प्रमाणपणुंन नथी. ते कहे जे. कोइएक आगमे कोश्क अर्थन ज्यारे अमुकप्रकारे स्थापन कर्यु, त्यारे प्रत्यर्थी एवो बीनो आगम तेज अर्थन तेथी नलटीरीते स्थापन करे ने ; माटे एवीरीते ते आगमोनू पोतानुज प्रमाणपणुं ज्यारे व्यवस्थाविनानुं जे, त्यारे अन्यना व्यवस्थापनमां तेननु सामर्थ्य शानुं थशे? माटे आत्मारूप प्रमाता नथी. । ११ । प्रमेय एटले बाह्यपदार्थ, अने तेनुं खंमन तो बाह्यार्थप्रतिदेपणना विषयमा उपरज करवामां आव्यु जे. पोताने अने परने अवन्नासन करनारूं जे ज्ञान, ते प्रमाण ; अने ते प्रमेयनो अन्नाव होते ते विषयरहित होवाथी