________________
२७२ रणे प्रमेयमपि विशीर्ण । ततश्चास्य मूकतैव युक्ता । न पुनःशून्यवादो. पन्यासाय तुएमताएमवमम्बरं । शून्यवादस्यापि प्रमेयत्वात् । ५। अत्र च स्टशिधातुं कृतान्तशब्दं प्रयुञ्जानस्य सूरेरयमनिप्रायः । य. द्यसौ शून्यवादी दूरे प्रमाणस्य सर्वथाङ्गीकारो यावत्प्रमाणस्पर्शमात्रमपि विधत्ते । तस्मै कृतान्तो यमराजः कुप्येत् । तत्कोपो हि मरणफलः। त. तश्च स्वसिान्तविरुइमसौ प्रमाणयन्निग्रहस्थानापन्नत्वान्मृत एवेति ।। एवं सति (अहोश्त्युपहासप्रशंसायां) तुन्यमसूयन्ति गुणेषु दोषाना. विष्कुर्वन्तीत्येवं शीतास्त्वदसूयिनस्तन्त्रान्तरीयास्तैईष्टं मतिझानचक्षुषा निरीक्षितं अहो सुदृष्टं साधुदृष्टं। विपरीतलहणयोपहासान्न सम्यगहष्टमित्यर्थः । ७ । (अत्राऽसूयधातोस्ताच्छीलिकणक्प्राप्तावपि बाहुल.
urine पण शून्यवाद स्थापवा माटे फोकट बबमाटना आमंबरनी जरुर नथी, केमके शून्यवादने पण प्रमेयपणुं . । ५। अहीं 'स्टशि' धातु अने 'कृतांत ' शब्दने जोमता एवा आचार्यमहाराजनो एवो अनिप्राय डे के, प्रमाणनो सर्वथाप्रकारे अंगीकार तो दूर रहो, परंतु आ वादी जो प्रमाणनो स्पर्शमात्र पण करे, तो तेनाप्रते कृतांत एटले यमराजा कोपायमान थाय ; अने ते यमराजनो कोप मृत्युरूप फलने आपनारो बे, अने तेथी पोताना सिहांतथी विरुधीते प्रमाण करतोथको आ वादी निग्रहस्थानने प्राप्त थवाथी मृत्यु पामेलोज . । ६ । एवं होते बते (अहो? ए शब्द उपहासगर्जित प्रशंसावालो ने.) हे प्रनु ! आपनाप्रते जेन असूया राखे ने, अर्थात् आपना गुणोमा जे दोषोने प्रगट करे , एवा ते अन्यदर्शनीनए मतिज्ञानरूपी चकुवमे ने जोयु जे, ते अहो ! बहु सारूं जोयुं !! एवी रीते विपरीत लक्षणे करीने उपहास करवाथी एवो अर्थ जाणवो के तेनए सम्यक्प्रकारे जोडे नथी. । ७ । (अहीं असूयधातुने ताच्चिलिकअर्थमा ' एक ' नी प्राप्ति