________________
२६० रीरान्तः । अर्थस्य च बहिः । ज्ञानस्याऽपरकालेऽर्थस्य च पूर्वकाले वृतित्वात । झानस्य आत्मनः सकाशादर्थस्य स्वकारणेच्य नत्पतेः । झानस्य प्रकाशरूपत्वादर्थस्य च जमरूपत्वादिति । अतो न ज्ञानाने ऽन्युपगम्यमाने बहिरनुन्यमानार्थप्रतीतिः कथमपि संगतिमङ्गति । न च दृष्टमपोतुं शक्यं इति । ५ । अत एवाह स्तुतिकारः । न संविदेतपथेऽर्थसंविदिति । सम्यगवैपरीत्येन विद्यतेऽवगम्यते वस्तुस्वरूपमनयेति संवित् । स्वसंवेदनपदे तु संवेदनं संवित ज्ञानं । तस्या अहैतं । यो यो दिता । हितैव देतं (प्रशादित्वात् स्वार्थिकेऽणि) न दैतमतं । बाह्यायंतिदेवादेकत्वं । संविदतिं ज्ञानमकं तात्त्विकं न बाह्योऽर्थ इत्ययुगम्यते इत्यर्थः । ७६ । तस्य पन्या मार्गः संवि.
रनी अंदर रहे डे, अने पदार्थ बहार रहे डे; तेम शान पडीना कालमा, अने पदार्य पूर्वना कानमा वर्तनारो डे; वली शान आत्माश्री उत्पन्न श्राप डे, अने पदार्थ पोताना कारणोयी नत्पन्न थाय ; तेमन झानने प्रकाशात्मकाएं डे, अने पदार्थ ने जमपणुं जे; माटे ज्ञानाऽदैतमार्ग स्वीकारते उते, बहार अनुनवाता पदार्थनी प्रतीति कोइपणरीते योग्य थती नश्री ; अने दीठेच॑ नलवीशकातुं नश्री. । ।।
आश्रीज स्तुतिकार कहे डे के, झानाऽदैतमार्गमां पदार्यशान थतुं नश्री. सम्यक् एटने विपरीतपणारहित नेनावमे वस्तुखरूप जणाय ते 'संवित्' कहेवाय ; अने स्वसंवेदनपदमां तो संवेदन एटने संवित अर्थात् झान कहेवाय. ते ज्ञान- अतिपणुं. बन्नेनो ने नात्र ते ‘हिता' अने हिता एज ‘बैत' (प्रशादि होवाथी स्वार्थमा 'अणि ' आवेत .) जे 'ईत' नही ते 'अत' कहेवाय. बाह्य पदार्थोना प्रतिक्षेपश्री एकपएं. अर्थात एक शानन सत्य , पण बाह्य पदार्य सत्य नथी, एम स्वीकाराय . । ७६ । एवी रीतना शानाऽदैतमार्गमां शुं थाय ?