________________
१६०
1
दद्वैतस्तस्मिन् ज्ञानाद्वैतवादपक इति यावत्किमित्याह । नार्थसंवित् । ययं बहिर्मुखतयाऽर्थप्रतीतिः साचादनुच्यते सा न घटते इत्युपस्कारः । एतच्चानन्तरमेव जावितम् । एवं स्थिते सति किमित्याह । 09 | विलनशीर्णं सुगतेन्दजालमिति । सुगतो मायापुत्रस्तस्य सम्बन्धि तेन परिकल्पितं कणया दिवस्तुजातं इन्जालमिवेन्दजालं मतिव्यामोह विधातृत्वात् । सुगन्धजालं सर्वमिदं विलुनशी । पूर्वं विलनं पश्चात् शीर्णं विलुनशी । ०० । यथा किंचित्तृणस्तम्बादि विलुनमेव शीयते विन श्यति एवं तत्कल्पितमिन्दजालं तृणप्रायं धाराज युक्तिश स्त्रिया बिन्नं सदिशीर्यत इति । अथवा यथा निपुणेन्ड्जालिककल्पित मिन्दजालमवास्तवत तस्त्वद्द्भुतोपदर्शनेन तथाविधं बुर्विधं जनं विप्रतापश्रादिश्धनुरिव निरवयवं विलुनशीर्णतां कलयति तथा सुगतपरिक
ते कहे बे. जे बहिर्मुखपणायें करीने पदार्थोनी प्रतीति साक्षात् अनुभवाय बे, ते ज्ञानाऽद्वैतपक्षमां घटीशकती नयी, एवो वाक्यप्रध्याहार जाणवो ; नेते संबंधि व्याख्यान उपरज कहेवाइ गयुं बे. हवे एम होते ते शुं याय बे ? ते कहे बे. । ८७ । सुगतनुं इंजाल कपातुं कुं विखराई जाय बे. सुगत एटले मायापुत्र अर्थात् जे बुध, तेणे कल्पेलो कणकयवादरूप इंश्जाल मतिनो व्यामोह करनार हो वाथी इंइजालसरखोज बे. एवी रीतनुं बुधनुं या सघलुं इंश्जाल प हेलां बेदायुं ने पी वीखराइ गयुं । ८८ । जेम कंइंक तृणगुच्छादिक बेदायुं कुंज नाश पामे बे, एवीरीते ते बुधे कल्पेलुं तृणसरखुं इंजाल धारवाली युक्तिरूपी बरीवमे बेदायुंकुं वीखराइ जाय बे. अथवा कोइ निपुण इंदजाली के कल्पेलुं इंजाल, सत्य एवी ते वस्तुसंबंध यावर्य देखामवायें करी ने तेवीरीतना निर्बुद्धि माणसने ठगीने पावली इंधनुष्यनीपेठे अवयवरहित जेम नष्ट श्राय बे, तेम
·