________________
..... ---- २६६ अपि तद्देशनियमकारणाऽनावात् । सति ह्यर्थसन्नावे यदेशोऽर्थस्तद्देशोऽनुन्नवस्तदेशाच तत्पूर्विका वासना । बाह्यार्थाऽनावे तु तस्याः किंकृतो देशनियमः । ७३ । अथास्ति तावादारोपनियमः । न च कारणविशेषमन्तरेण कार्यविशेषो घटते । बाह्यश्चार्यों नास्ति । तेन वासनानामेव वैचित्र्यं तत्र हेतुरिति चेत्तघासनावैचित्र्यं बोधाकारादन्यदनन्या । अनन्यच्चेद्बोधाकारस्यैकत्वात्कस्तासां परस्परतो विशेषः । अ. न्यच्चेदर्थे कः प्रषः । येन सर्वलोकप्रतीतिरपन्हूयते । । । तदेवं सिहो छानार्थयोर्नेदः । तथा च प्रयोगः। विवादाध्यासितं नीलादि झानाध्यतिरिक्तं विरुधर्माध्यस्तत्वात । विरुधर्माध्यासश्च ज्ञानस्य श
नियमहेतु नथी. । । वामनाना नियमथी तेना आरोपनो नियम , एम जो कहीश, तो ते युक्त नथी; केमके ते वासनाने पण ते देशना नियमकारणनो अन्नाव ले. पदार्थनो सनाव होते बते, देशवालो पदार्थ होय, ते देशनो अनुन्नव थाय डे, अने ते देशसंबंधि ते पूर्वक वासना थाय ; अने बाह्य पदार्थनो ज्यारे अन्नाव होय, त्यारे ते वासनानो देशनियम कोनो करेलो थाय ? । ३ । आरोपनियम तो , अने कारण विशेषविना कार्यविशेष घटतुं नथी । वली बाह्य पदार्थ तो नथी, तेश्री वासनाननुन विचित्रपणुं तेमां हेतुरूप , एम जो कहीश, तो ते वासनाननुं विचित्रपणुं बोधाकारथी निन्न ? के अभिन्न ? जो अनिन्न , तो बोधाकारने एकपणुं होवाथी ते वासनाननो परस्पर नेद शानो डे ? अने जो निन्न दे, तो पदार्थपर तने शेष शामाटे थाय ? के जेणे करीने सर्व लोकोनी प्रतीति नलवाय डे. 10४ । माटे एवीरीते ज्ञान अने पदार्थवच्चे नेद सिइ थयो. तेनो प्रयोग नीचेप्रमाणे जाणवो. विवादवानुं नीलादिक विरु धर्म धारण करतुं होवाथी ज्ञानथ निन्न ठे. विरुम धर्म एवीरीते जाणवो के, झान शरी