________________
स्यान्नत्विदं नीलमिति । ७४ । झानानां प्रत्येकमाकारनेदात्कस्यचिदहमिति प्रतिनासः । कस्यचिन्नीसमेतदिति चेन्न । नीलाद्याकारवदहमित्याकारस्य व्यवस्थितत्वाऽनावात् । ७५ । तथा च यदेकेनाहमिति प्रतीयते । तदेवाऽपरेण त्वमितिप्रतीयते । नीलाद्याकारस्तु व्यवस्थितः । सर्वैरप्येकरूपतया ग्रहणात् । नदितहृत्पूरा दिन्निस्तु यद्यपि नीलादिकं पीतादितया गृह्यते । तथापि तेन न व्यनिचारस्तस्य चान्तत्वात् ७६। स्वयं स्वस्य संवेदनेऽहमिति प्रतिनासत इति चेन्ननु किं परस्यापि संवेदनमस्ति । कथमन्यथा स्वशब्दस्य प्रयोगः । प्रतियोगिशब्दोह्ययं
ने, अने जो झानाकार होय, तो तो 'ढुं नीलो बुं' एवी प्रतीति थाय, पण 'श्रा नीलु डे' एवी प्रतीति थाय नही. । ४ । दरेकप्रते झानोना आकारनेदश्री कोश्कने 'हूं' एवो प्रतिनास थाय डे, अने कोश्कने 'आ नीलु' एवो प्रतिनास थाय ने, एम जो कहीश, तो ते युक्त नथी; केमके नीनादिक आकारनी पेठे 'हुँ ' एवा आकारना व्यवस्थितपणानो अन्नाव जे. । ७५। वन्नी जे एकवमे 'हुँ' एम प्रतीत थाय ने, ते बीजावळे 'तुं' एम प्रतीत थाय ने; अने नीलादिक आकार तो व्यवस्थावालो जे, केमके तेने सघनानए एकरूपपणे ग्रहण को डे. वनी नदण करेल डे 'हृत्पूरादिक जेनए, तेनवमे नीलादिक वस्तु जोके पीलाआदिको ग्रहण कराय डे, तोपण ते साथे कंईव्य निचार आवतो नथी, केमके ते तो बांतिवारों . । ७६ । पोतानी मेले पोताने जाणवामां 'हुँ' एवो प्रतिनास थाय बे, एम जो कहीश, तो तेमां शुं पर- पण संवेदन ? अने जो तेम न होय तो, स्वशब्दनो प्रयोग शानो होय? वली आ प्रतियोगी शब्द परने अपे
१ । हृत्पूर । एटले । धतुरो। एम संभवे छे । पण ते शब्द कोषमा मल्यो नथी। माटे तेनो सत्य अर्थ बहुश्रुतथी जाणी लेवो ।