________________
२६२ सामग्रीसव्यपेक्षक्रियावशात्प्राउनतं संयोगातिशयमपेदयेयमवितत्रैव । ७१। यदपि किं चायमनेकावयवाधार इत्यादि न्यगादि । तत्रापि कथंचिझिरोध्यनेकावयवाऽविष्वग्नतवृत्तिरवयव्य निधीयते । तत्र च यविरोध्यनेकावयवाधारतायां विरुधर्माध्यासनमन्निहितं तत्कथंचिऊपेयत एव तावदवयवात्मकस्य तस्यापि कथंचिदनेकरूपत्वात् । १२ । यच्चोपन्यस्तमपिचासौ तेषु वर्तमानः कात्स्न्र्येनैकदेशेन वा वर्तेतेत्यादि । तत्रापि विकल्पक्ष्याऽनन्युपगग एवोत्तरम् । अविष्वग्नावेनाऽवयविनोऽवयवेषु वृत्तेः स्वीकारात् । ७३ । किं च यदि बाह्योऽर्थो नास्ति किमिदानीं नियताकारं प्रतीयते नीलमेतदिति । विज्ञानाकारोऽयमितिचेन्न । झानाबहिर्जूतस्य संवेदनात् । झानाकारत्वेत्वहं नीलमिति प्रतीतिः
त्पत्ति ( कहेली के ) त्यां ते ते कालादिकनी सामग्रोनी अपेक्षावाली क्रियाना वशथी प्रगट थयेला संयोगातिशयने अपेदीने, ते नत्पत्ति योग्यज . | ७१। वनी 'आ अनेक अवयवोना आधाररूप डे' इत्यादिक जे कयुं , त्यां पण कथंचित् विरोधि एवा अनेक अवयवोथी अनिन्नवृत्तिवालो अवयवी कहेवाय जे; तथा त्यां पण जे विरोधि एवा अनेक अवयवोना आधारपणामां विरुध्ध धर्माध्यास कहेलो बे, ते कथंचित् स्वीकार्योज डे, केमके अवयवरूप एवा तेने पण कथंचित् अनेकरूपणुं . । ७२ । वत्ती 'ते स्थलावयवी ते अवयवोमां वर्ततो थको समस्तपणायें करीने के एकदेशे करीने वर्ते? ' इत्यादिक जे कडं डे, त्यां पण 'तेवा बे विकल्पो स्वीकारीशकायज नही' एवो उत्तर जाणवो, केमके अवयवोमां अवयवीनी वृत्ति अनिन्नन्नावे वीकारली . । ७३ | वनी जो बाह्य पदार्थ न होय, तो 'आ नीदूं डे' एको चोकस आकार केम प्रतीत थाय ? जो कहीश के आ झा• नाकार ले, तो ते युक्त नश्री ; केमके झानथी बहिनूतनुं संवेदन थाय