________________
२६१ ये । ये चास्वादितमादकाः || रसवीर्यविपाकादि । तुल्यं तेषां प्रसज्यते | = | ६० । न चामून्यर्थदूषणानि स्याहादिनां बाधां विदधते । परमागुरूपस्य स्यूलावयविरूपस्य चार्यस्याङ्गीकृतत्वात् । यच्च परमाणुपदखएमनेऽनिहितं प्रमाणानावादिति । तदसत् । तत्कार्याणां घटादीनां प्रत्यक्षत्वे तेषामपि कथंचित्प्रत्यक्षत्वं । योगिप्रत्य देण च साक्षात्प्रत्यक्षत्वमवसेयम् । अनुपलब्धिस्तु सौक्ष्म्यात् । ६९ । अनुमानादपि तत्सिविः । यथा सन्ति परमाणवः स्थूलावयविनिष्पत्त्यन्यथाऽनुपपत्तेरित्यन्तर्व्याप्तिः । न चाणुत्र्यः स्युलोत्पाद इत्येकान्तः । स्थूलादपि सूत्रपलादेः स्थूलस्य पटादेः प्राउनविविभावनात् । मात्माकाशादेरपुलत्वकक्षीकाराच्च । ७० । यत्र पुनरन्यस्तउत्पत्तिस्तत्र तत्तत्कालादि
कर्यु बे, तेन बन्नेने रस तथा वीर्यविपाकादिक तुल्य थवानो प्रसंग आवे. ॥= | ६० | वल्ली पदार्थ संबंधि या दुषणो स्याहादवादीनने बाधा करतां नथी; केमके तेनए पदार्थने परमाणुरूपे मने स्थूलवयवीरूपे एम बन्नेप्रकारथी स्वीकार्यों बे. वली परमाणुपदना खंनमां ' प्रमाणना अनावश्री ' एम जे कयुं, ते सत्य बे, केमके ते परमाणुजना कार्यरूप घटादिक प्रत्यक्ष देखातां होवाथी, ते परमाणुननुं पण कथंचित् प्रत्यक्षपणुं बे; अने योगिप्रत्यकें करीने तो तेजनुं साक्षत् प्रत्यक्षपणुं जाणवुं ; अने तेजनी प्राप्ति तो तेन्ना सूक्ष्मपपाथी बे. । ६० । अनुमानथी पण ते परमाणुनी सिद्धिबे. जेमके परमाणु बे, केमके जो तेन न होय, तो स्थूल अवयविजनी उत्पत्ति नथाय, एवी रीते अंतर्व्याप्ति बे. वली परमाणुथी स्थूलनी नत्पत्ति थाय, एवं एकांत नथी, केमके स्थूल एवा सूत्रपटलादिकथी स्थूल वस्त्रादिकनी उत्पत्ति थाय बे, तेम यात्मा तथा प्राकाशादिकनुं अणुं स्वीकारेलुं बे. । ७० । वल्ली ज्यां परमाणुनथी तेजनी उ