________________
२६५ परमपेक्ष्यमाण एव प्रवर्तते । स्वरूपस्यापि चान्त्या नेदप्रतीतिरिति चेत हन्त प्रत्यक्षेण प्रतीतो नेदः कथं न वास्तवः । ७७ । बान्तं प्रत्यदमिति चेन्ननु कुत एतत् । अनुमानेन झानार्थयोरनेदसिझेरितिचेल्कि तदनुमानमिति एच्छामः । ७७ । यद्येन सह नियमेनोपनन्यते तत्ततो न निद्यते । यथा सञ्चन्शदसञ्चन्दः । नियमेनोपमन्यते च झानेन सहार्थः । शति व्यापकाऽनुपलब्धिः। प्रतिषेध्यस्य झानार्थयोर्जेदस्य व्यापकः सहोपलंनाऽनियमस्तस्याऽनुपलब्धिनिन्नयोर्नीलपीतयोर्युगपउपलं ननियमाऽनावात् । ७ए। इत्यनुमानेन तयोरन्नेदसिझिरिति चेन्न । संदिग्धानकान्तिकत्वेनास्यानुमानानासत्वात् । ज्ञानं हि स्वपरसंवेदनं । तत्परसंवेदनतामात्रेणैव नीनं गृह्णाति । स्वसंवेदनतामात्रेणैव च नील
दतो थकोज प्रवतै जे. स्वरूपनी पण चांतिवमे नेदप्रतीति , एम जो कहीश, तो प्रत्यदवमे प्रतीत थयेलो नेद सत्य केम कहेवाय ? । ७७ । प्रत्यद त्रांतिवालु डे, एम जो कहीश, तो ते शाथी ? जो कहीश के, अनुमानवमे झान अने पदार्थनी अनेदसिध्थिी , तो ते अनुमान शुं ? एम अमो पूठीये डीये. । उ । (त्यारे ते वादी तेनो उत्तर आपे ले के )-जे जेनीसाथे नियमेंकरीने प्राप्त थाय ने, ते तेनाश्री निन्न थतुं नथी, जेम सत्यचंथी असत्यचं; वन्नी छाननीसाथे पदार्थ तो नियमें करीने प्राप्त थाय ने ; एवी रीते व्यापकनी अप्राप्ति ; अर्थात् प्रतिषेधवालायक एवा झान अने पदार्थनो सहो. पतंन्ननो अनियमरूप जे व्यापक, तेनी अप्राप्ति ने ; केमके नीलु अने पीढुं, ए बन्नेनी एकीवेलाये प्राप्तिनो अन्नाव . । ७ए । एवी रीते अनुमाने करीने ते बन्नेवच्चेना अन्नेदनी सिदि डे, एम जो कहीश, तो ते युक्त नथी, केमके संदिग्ध अनेकांतिकपणायें करीने ते अनुमा. " नानासरूप . झान ने ते स्वपरने जाणनारुं , अने तेथी मात्र प