________________
स्तथाऽपि भक्तिश्रद्धाऽतिशयात् तस्यामहमात्मानं विदग्धमिवमन्य इति । विशुद्धश्रद्धाभनिव्यक्तिमानवरूपत्वात्स्तुतेरितिवृत्तार्थः ॥ २॥
।८ । अथ ये कुतीर्थ्याः कुशास्त्रवासनावासितस्वान्ततया त्रिभुवनखामिनं स्वामित्वेन न प्रतिपन्नास्तानपि तत्त्वविचारणां प्रतिशिक्षयन्नाह ।
गुणेष्वसूशं दधतः परेऽमी ___ माशिश्रियन्नाम भवन्तमीशं । तथापि सम्मील्य विलोचनानि
विचारयन्तां नयवम सत्यम् ॥ ३ ॥ ___(हे प्रभु!) गुणोमा अदेखाइने धारण करता, एवा आ अन्यदर्शनीओ आपने ईश्वरतरीके भले नहीं मानो ? तोपण आंखो वींचीने सत्य न्यायमार्गने (तो) विचारो? ॥ ३ ॥
१। अमी इति तत्वातत्वविमर्शबाह्यतया दूरीकरणाहत्वाद्विप्रकृष्टाः' परे कुतीथिका भवन्तं त्वां अनन्यसामान्यसकलगुणनिलयमपि मा ईशं
mm
तिशयथी तेमां हुं पोताने पंडितनी पेठे मार्नु छ, केमके निर्मळ श्रद्धा अने भक्तिने प्रगट करवी, तेन मात्र स्तुतिनुं स्वरूप छे; एवी रीते बीना काव्यनो अर्थ जाणवो.
।८ । हवे जे कुतीर्थीओ कुशास्त्रोनी वासनाथी वासित थएलां मने करीने, त्रण जगतना स्वामीने स्वामीरूपे नथी मानता, तेओने पण तत्वविचारनी शीखामण देता थका कहे छे.
।१ । 'अमी' एटले खराखोटानो विचार नही करनारा होवाथी दूर करवा लायक छे, तेथी अन्य एवा कुतीर्थीओ, बीनामां नही जणातां
१ इदमः प्रत्यक्षकृते । समीपतरवर्ति चैतदोरूपं ॥. अदसस्तु विप्रकृष्टे । तदिति परोक्षं विजानीयात् ॥१॥