________________
१९
शिश्रियन् मा स्वामित्वेन प्रतिपद्यन्तां । यतो गुणेष्वसूयां दधतो गुणेषु बद्धमत्सराः । २ । गुणेषु दोषाविष्करणं ह्यसूया । यो हि यत्र मत्सरीभवति स तदाश्रयं नानुरुध्यते यथा माधुर्यमत्सरी करभः पुंड्रेक्षकाण्डं । गुणाश्रयश्च भवान् । ३ । एवं परतीथिकानां भगवदाज्ञाप्रतिप्रत्तिं प्रतिषिध्य स्तुतिकारो माध्यस्थ्यमिवास्थाय तान् प्रति हितशिक्षामुत्तरार्द्धनोपदिशति । ४ । तथापि त्वदाज्ञाप्रतिपत्तेरभावेऽपि लोचनानि नेत्राणि सम्मील्य मिलितपुटीकृत्य सत्यं युक्तियुक्तं नयवर्त्म न्यायमार्ग विचारयन्तां विमर्शविषयीकुर्वन्तु । ५ । अत्र च विचारयन्तामित्यात्मनेपदेन फलवकर्तृविषयेणैवं ज्ञापयत्याचार्यो यदवितथनयपथविचारणया तेषामेव फलं वयं केवलमुपदेष्टारः । ६ । किं तत्फलमिति चेत्प्रेक्षावत्तेतिब्रूमः । ७ ।
www एवा सर्व गुणोना स्थानकरूप एवा पण आपने स्वामीतरिके भले नही मानो? केमके तेओ गुणोमां असूया एटले मत्सर धरनारा छे. । २ । गुणोमा जे दोषोने प्रगट करवा ते असूया कहेवाय. वळी जेम मीठाशप्रते मत्सर धरनारो उंट धोळी शेरडीना समूहने स्वीकारतो नथी, तेम जे जेनाप्रते मत्सरवाळो होय, ते तेनो आश्रय स्वीकारतो नथी. अने. आप तो गुणोना आश्रयरूप छो. । ३ । एवी रीते अन्यदर्शनीओ प्रते जिनेश्वर प्रभुनी आज्ञाना स्वीकारनो निषेध करीने, स्तुतिकारे जाणे मध्यस्थपणुं धारण कयुं होय नही तेम तेओप्रते उत्तरार्धे करीने हवे हितशिक्षानो उपदेश आपे छे के, । ४ । तेओ आपनी आज्ञाने भले न स्वीकारो, तोपण आंखो वींचीने युक्तिवाळा एटले सत्य न्यायमार्गने तो विचारो? । ५ । अहीं 'विचारयंतां' एवी रीतना आत्मनेपदवाळां कियापदथी ‘करनारने फळ होय' एम होवाथी आचार्य महाराज एम जणावे छे के, जो सत्य न्यायमार्गपूर्वक तेओ विचार करे तो (तेथी) तेओनेज फल छे, अमो तो केवळ उपदेश देनारा छीए. । ६ । तेथी