________________
शङ्कयोत्तराईमाह । ३ । किंत्वित्यम्युपगमविशेषद्योतने निपातः ।। एकमेकमेव यथार्थवादं यथाऽवस्थितवस्तुतत्वप्रख्यापनाख्यं त्वदीयं गुणमयं जनो विगाहतां स्तुतिक्रियया समन्ताद् व्याप्नोतु तस्मिन्नेकस्मिन्नपि हि गुणे वर्णिते तन्त्रान्तरीयदैवतेभ्यो वैशिष्टयख्यापनद्वारेण वस्तुतः सर्वगुणस्तवनसिद्धेः । ५ । अथ प्रस्तुतगुणस्तुतिः सम्यपरीक्षाक्षमाणामेव दिव्यदृशा मौचिती मञ्चति नाऽवाग्दृशां भवादृशामित्याशङ्कां विशेषगद्वारेण निराकरोति । ६ । यतोऽयं जनः परीक्षाविधिदुर्विदग्धः अधिकृतगुणविशेषपरीक्षणविधौ दुर्विदग्धः पण्डितंमन्य इति यावत् । ७ । अयमाशयो यद्यपि जगद्गुरोर्यथार्थवादित्वगुणपरीक्षणं मादृशां मतेरगोचर.
ག ཁག་ འའའོང་བ་པ་ करवी जोइए ? एवी शंका करीने उत्तरार्ध कहे छे. । ३ । 'किंतु' ए स्वीकार जणाववा माटेनो अव्यय छे. । ४ । तोपण यथार्थवाद एटले सत्य वस्तुस्वरूपने जणाववारूप तमारा गुणनी आ माणस स्तुति करवावडे चारेकोरथी व्याप्त थाओ? अर्थात् तमारा ते गुणनी स्तुति करो? केमके ते एकन गुणतुं वर्णन करते छते अन्यदर्शनीओना देवोथी श्रेष्टता जणाववाए करीने तत्वथी सर्व गुणोना स्तवननी सिद्धि थाय छे. । ५ । आ चालता गुणनी स्तुति तो सारी रीते परीक्षा करवाने समर्थ एवा अतींद्रियज्ञानीओनेज करवी उचित छ, पण तमारा जेवा छद्मस्थोने करवी उचित नथी ; एवी रीतनी शंकानुं विशेषणद्वारथी निराकरण करे छे. ।६। केमके आ माणस (श्रीहेमचंद्राचार्य) परीक्षाविधिमांदुर्विदग्ध छे, एटले
आ चालता गुणविशेषनी परीक्षा करवामां पोताने पंडित माननारो छे ; । ७ । भावार्थ ए छे के, जोके जगद्गुरुना सत्यवादीपणारूप गुणनी परीक्षा मारी बुद्धिथी थइ शके तेम नथी तोपण भक्ति अने श्रद्धान श्र
अतींद्रियज्ञानिनां । २ योग्यतां । ३ छग्रस्थानां