________________
१-६
अतः स्तुतिकारस्त्रिजगद्गुरोर्निःशेषगुणस्तुतिश्रद्धालुरपि सद्भूतवस्तुवादित्वाख्यं गुणविशेषमेत्र वर्णयितुमात्मनोऽभिप्रायमाविष्कुर्वन्नाह |
अयं जनो नाथ तव स्तवाय गुणान्तरेभ्यः स्पृहयालुरेव । विगाहतां किन्तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः ॥ २ ॥
हे स्वामी ? परीक्षा करवामां पोताने पंडित मानतो एवो आ माणस स्तुतिमाटे आपना बीजा गुणोप्रते ( पण ) इच्छावाळो छे; तोपण एक यथार्थवाद नामना गुणमां प्रवेश करो ? अर्थात् तेज गुणनी स्तुति करो!
। १ । हेनाथ अयं मल्लक्षणो जनस्तव गुणान्तरेभ्यो यथार्थवादव्यतिरिक्तेभ्योऽनन्यसाधारणशारीरलक्षणादिभ्यः स्पृहयालुरेव श्रद्धालुरेव किमर्थ स्तत्राय स्तुतिकरणाय । इयं तादर्थ्येचतुर्थी पूर्वत्र तु स्पृहेर्व्याप्यं वेति लक्षणा । तव गुणान्तराण्यपि स्तोतुं स्पृहावानेवाऽयंजन इति भावः । २ । ननु यदि गुणान्तरस्तुतावपि स्पृहयालुता तत्किमर्थं तत्रोपेक्षेत्या
णोनी स्तुतिमाटे श्रद्धावाळा छे, छतां पण ( तेमना ) यथार्थवस्तुवादी - पणा नामना गुणविशेषनुंभ वर्णन करवाने पोतानो अभिप्राय प्रगट क - रता था कहे छे.
| १ | हे स्वामि ! आ हुं आपना यथार्थवाद शिवायना, बीजाओमां नही जणाता एवा शरीरसंबंधि लक्षणादिक गुणोप्रते स्तुति करवा माटे श्रद्धालुज छउं; (अहीं ‘पूर्वत्रस्पृहेर्व्याप्यं वा' ए सूत्रथी तादर्थ्यमां चतुर्थी विभक्ति छे.) अर्थात् आपना बीजा गुणोनी स्तुति करवा माटे पण आ माणस इच्छावाकोज छे, एवो भाव जाणवो. । २ । ज्यारे ( प्रभुना ) बीजा गुणोनी स्तुतिमां पण इच्छा छे, तो तेमां शामाटे उपेक्षा