________________
Annammmmmmm
क्षणलक्षणेन स्वयंसम्बुद्धत्वगुणेन सौधर्मेन्द्रादिभिरमत्यैरिति । ५९ । अत्र च श्रीवर्द्धमानमितिविशेषणतया यव्याख्यातं तदयोगव्यवच्छेदाऽभिधानप्रथमद्धात्रिंशिकाप्रथमकाव्यतृतीयपादवर्तमानं श्रीवर्धमानाऽभिधमात्मरूपमिति विशेष्यमनुवर्तमानं बुद्धौ संप्रधार्य विजेयं तत हि आत्मरूपमितिविशेष्यपदं । प्रकृष्ट आत्मा आत्मरूपस्तं परमात्मानमिति यावत्' । ६० । आवृत्त्या वा विशेषणमपि विशेष्यतया व्याख्येयमिति प्रथमवृत्तार्थः । ६१ । अस्यां च स्तुतावन्ययोगव्यवच्छेदोऽधिकृतस्तस्य च तीर्थान्तरीयपरिकल्पिततत्त्वाभासनिरासेन तेषामाप्तत्वव्यवच्छेदः स्वरूपं । तच्च भगवतो यथाऽवस्थितवस्तुतत्ववादित्त्वख्यापनेनैवप्रामाण्यमश्नुते । ६२ । क्षण जेनु एवा पोतानी मेळे बोध पामवापणाना गुणें करीने (आ) देवाधिदेव सौधर्मेंद्रादिक देवोथी पूजाय छे. । ५९ । वळी अहीं 'श्रीवर्धमान' ए पदनुं जे विशेषणरूपें व्याख्यान करेलुं छे, ते अयोगव्यवच्छेदिका नामनी पेहेली बत्रीसीना पेहेला काव्यना त्रीजा पादमा रहेला 'श्रीवर्धमानाभिधमात्मरूप' एवी रीतना विशेष्यने बुद्धिपूर्वक चाल्यु आवतुं जाणीने कयु छे एम जाणवं. अने त्यां 'आत्मरूपं' ए विशेष्यपद छे ; उत्तम आत्मा ते आत्मरूप, तेवा परमात्मानी (हुं स्तुति करीश) एम जाणवु. । ६० । अथवा पुनरावृत्तिथी ते विशेषण- पण विशेष्यरूपें व्याख्यान करी लेवू. एवी रीते पहेला काव्यनो अर्थ जाणवो.
।६१ आ स्तुतिमां अन्यदर्शनीओना योगने जूदा पाडवानुं अंगीकार करेलुं छे, अने तेनु स्वरुप ए छे के, अन्यदर्शनीओए कल्पेला जूठा तत्वोन खंडन करीने तेओर्नु आप्तपणुं जूई पाडवू ; अने ते कार्य जिनेश्वरप्रभुनुं सत्य वस्तुतत्ववादीपणुं जणाववावडेज प्रमाणवाळं थाय छे ; । ६२ । आथी करीने स्तुतिकार त्रणे जगतना स्वामीना सर्व गु
१ पर्यायः ।