________________
२५१ साधनसम्बन्धस्मरणपूर्वकत्वात्तस्य । ३३ । जनकमेव चेदग्राह्यं तदा 'ख. संवेदनस्य कथं ग्राहकत्वं । तस्य हि ग्राह्यं स्वरूपमेव । न च तेन त. जन्यते स्वात्मनिक्रियाविरोधात् । तस्मात्स्वसामग्रीप्रनवयोर्घटप्रदीपयोरिवार्थज्ञानयोः प्रकाश्यप्रकाशकनावसंनवान्न झान निमित्तत्वमर्थस्य । नन्वर्याऽजन्यत्वे ज्ञानस्य कथं प्रतिनियतकर्मव्यवस्था । तउत्पत्तितदाकारतान्यां हि सोपपद्यते । तस्मादनुत्पन्नस्याऽतदाकारस्य च झानस्य सर्वार्थान् प्रत्यविशेषात्सर्वग्रहणं प्रसंज्यते । ४५ । नैवं । तउत्पत्तिमन्तरेणाप्यावरण दयोपशमलदणया योग्यतयैव प्रतिनियतार्थप्रकाशक
conomwwwmorammarrrrrrrrrrr. । ५३ । हवे जो जनकज ग्राह्य होय, तो स्वसंवेदनने ग्राहकपणुं क्याथी थाय ? केमके तेनुं तो ग्राह्य स्वरूपज , अने ते तो स्वात्मामा क्रियाना विरोधथी तेनावमे नत्पन्न यतुं नथी; माटे पोतानी सामग्रीथी उत्पन्न थयेला एवा घट अने प्रदीपनी पेठे पदार्थ अने झानने प्रकाश्य अने प्रकाशक नावना संबंधश्री पदार्थ ने शान- निमित्तपणुं नथी. । । अहीं वादी शंका करे ले के-झाननी नत्पत्ति जो पदार्थथी न मानीये, तो नियतपदार्थोनी व्यवस्था शीरीते थाय ? केमके ते व्यवस्था तो तउत्पत्ति अने तदाकारपणाथी थाय ; माटे अनुत्पन्न अने अतदाकारवाला झानने सर्व पदार्थोप्रते अविशेषपणाधी सर्वग्रहणनो प्रसंग पशे. । ४५ ते वादीने आचार्यमहाराज कहे जे के-ए तारूं कहेवू युक्त नश्री ; केमके ते पदार्थनी उत्पत्तिविना पण, आवरणक्योपशम डे लक्षण जेनुं, एवी योग्यतावफेज नियत पदार्थ ने प्रकाशित करी शकाय ; तेम ते पदार्थनी उत्पत्ति थर होय, तो पण ते माटे योग्य
१ सर्वचित्तचैत्तानामात्मसंवेदनं स्वसंवेदनं । वित्तमर्थमात्रग्राहि । चैना विशेषावस्थाग्राहिणः सुखादयः । सर्वे च ते चित्तचैत्ताश्च । तेषां मुखादय एव स्कुटानुभवित्वात् स्वसंविदिताः। नान्या चिनावस्था । इत्येवं तदाशंक्य निवृत्त्यर्थ सर्वग्रहणं । येन हि रूपेणात्मा वेयते । तद्रूपमात्मसंवेदनं स्वसंवेदप्रत्यक्षं ।