________________
.. २५० किमर्थस्य निमित्तत्वं । तयोरसत्वात्। =| 'न निहाणगया नग्गा। पुंजो नत्थि अणागए ॥ निव्वुया नेव चिठन्ति । आरग्गेसरिसोवमा ॥ इति वचनात् । ४१ । निमित्तत्वे चार्थक्रियाकारित्वेन सत्वादतीतानागतत्वदतिः । न च प्रकाश्यादात्मनान एव प्रकाशकस्य प्रकाशकत्वं । प्रदीपादेर्धटादिन्योऽनुत्पन्नस्यापि तत्प्रकाशकत्वात् । १२ । जनकस्यैव च ग्राह्यत्वाऽज्युपगमे स्मृत्यादेः प्रमाणस्याऽप्रामाण्यप्रसङ्गस्तस्यार्थाऽजन्यत्वात् । न च स्मृतिर्न प्रमाणम् । अनुमानप्राणनूतत्वात् । साध्य
mmm
थीज. 1 10 वत्री योगीनमाटे नूतकालना अने नविष्यकालना प. दार्थोनुं ज्ञान थवामां पदार्थy निमित्त क्या देखाय ? केमके ते पदार्थो ते वखते कई बता नथी. कहुं ने के =|| नष्ट थयेला पदार्थों कंई नंमारमां नरीमूक्या नश्री, तेम थनारा पदार्थोनो के ढग करीमेल्यो नथी; जे पदार्थो नष्ट थया , ते सोश्ना अग्रनागपर रहेला सर्पवनी पेठे स्थिर रहेता नथी. =|| । ३१ । वली निमित्तपणामां अर्थक्रियाकारिपणायें करीने उतापणाथी अतीतअनागतपणानो विनाश थशे. वली प्रकाशकना प्रकाशकपणारूप लानज प्रकाश्यथी नथी, केमके घटादिकथी नही नत्पन्न थयेला एवा पण दीपकादिकने ते घटादिकोनुं प्रकाशकपणुं . । । वन्नी जनकनेज ग्राह्यपणुं स्वीकारते बते स्मृतिआदिक प्रमाणने पण अप्रमाणपणानो प्रसंग थशे; केमके स्मृतित्रादिक कंश पदार्थथी नत्पन्न थती नथी ; तेम स्मृति कं प्रमाणन्त नथी तेम नथी; केमके ते अनुमानप्रमाणनी प्राणन्त डे, अने ते अनुमानप्रमाण साध्यसाधनना संबंधवाला स्मरणपूर्वक थाय डे.
१ न निधानगताः भग्ना । पुंजः नास्ति अनागते । निवृताः नैव तिष्टंति । आराने सर्षपोपमाः ॥ इतिच्छाया ॥