________________
न फलस्य शानलकणकार्यस्य नाव आत्मतान्नः स्यात् । जनकस्यार्थक्षणस्यातीतत्वान्निर्मूलमेव ज्ञानोत्थानं स्यात् । जनकस्यैव च ग्राह्यत्वे इन्झ्यिाणामपि ग्राह्यत्वापत्तिः । तेषामपि झानजनकत्वात् । ३७ । न चाऽन्वयव्यतिरेकाभ्यामर्थस्य ज्ञानहेतुत्वं दृष्टं । मृगतृष्णादौ जलाडनावेऽपि जलझानोत्पादात् । अन्यथा तत्प्रवृत्तेरसंभवात् । ३ए । नान्तं तत् ज्ञानमिति चेन्ननु चान्ताऽत्रान्त विचारः स्थिरीनय क्रियतां त्वया। सांप्रतं प्रतिपद्यख तावदनर्थजमपि झानम् । अन्वयेनार्थस्य ज्ञानहेतुत्वं दृष्टमेवेति चेन्न । न हि तन्नावे नावलकणोऽन्वय एव हेतुफन्नन्नावनिश्चयनिमित्तमपितु तदनावेऽनावलदणो व्यतिरेकोऽपि । स चोक्तयुक्त्या नास्त्येव । ४० । योगिनां चाऽतीताऽनागतार्थग्रहणे
..morrowwwwwwwwwwwww
लान होइ शके नही ; एटले जनक एवो पदार्थदण चाल्यो जवाथी झानोत्पत्ति निर्मूलन यश् जाय. वन्नी जनकनेन ग्राह्यपणुं स्वीकारते बते इंडिनने पण ग्राह्यपणानी आपत्ति थशे ; केमके तेन ने पण झानोत्पत्तिपणुं . । ३० । वन्नी अन्वयव्यतिरेके करीने पदार्थ ने झानहेतुपएं देखायेद्धं नथी ; केमके मृगतृष्णादिकमां जल न होते ते पण जत्रज्ञाननी नुत्पत्ति थाय बे, अने जो तेम न होय, तो तेनी प्रवृत्तिनो असंभव थाय. । ३ए । ते झान ब्रांतिवालु डे, एम जो कहीश, तो चांत अन्नांतनो विचार तुं स्थिर थश्ने कर ? हमणा तो तुं पदाग्रंथी नही उत्पन्न थतुं एवं पण शान अंगीकार करें ? अन्वयें करीने पदार्थ ने शानहेतुपणुं देखायेचुन डे, एम जो कहीश तो ते युक्त नथी; केमके तेना नावमां नावलक्षणवालो अन्वयज कं हेतुफलन्नाव निश्च. यना निमित्तरूप नथी, परंतु तेना अन्नावमां अन्नावलक्षणवालो व्यतिरेक पण ( निमित्तरूप ) , अने ते तो नपर कहेली युक्तिवझे न
३२