________________
२४० ऽतीतः । ३५ । पूर्वापरकालनावनियतश्च कार्यकारणनावः । दणातिरिक्तं चावस्थानं नास्ति । ततः कथं ज्ञानस्योत्पत्तिः कारणस्य वि. लीनत्वात् । तलिये च ज्ञानस्य निर्विषयता अनुषज्यते । कारणस्यैव युष्मन्मते तषियत्वात् । निर्विषयं च झानमप्रमाणमेवाकाशकेशज्ञानवत् । ३६ । ज्ञानसहनाविनश्वार्थदणस्य न ग्राह्यत्वं । तस्याऽकारणत्वात् । अत आह न तुल्यकाल इत्यादि । झानार्थयोः फलहेतुन्नावः कार्यकारणन्नावस्तुल्यकालो न घटते । शानसहना विनोऽर्थदणस्य ज्ञानाऽनुत्पादकत्वात् । युगपन्ना विनोः कार्यकारणनावाऽयोगात् । ३७ । अथ प्राचोऽर्थदणस्य ज्ञानोत्पादकत्वं नविष्यति । तन्न । यत आह हेतावित्यादि । हेतावर्थरूपे झानकारणे विलीने दणिकत्वान्निरन्वयं विनष्टे
ल
vvvvvvvvwww
फक्त पोतानी नत्पत्तिमांज व्यग्र हतुं. तेम जे दणे ज्ञान उत्पन्न थy, ते दणे अर्थ तो चाल्यो गयो. । ३५ । वली कार्यकारणन्नाव पूर्वापरकालवालो चोकस डे, अने दणशिवाय तो स्थिरता डे नही, माटे कारण नाश पाम्यापली छाननी उत्पत्ति शीरीते थाय ? वली ते नाश पामते ते ज्ञानने निर्विषयपणुं प्राप्त थाय डे, केमके तमारा मतमां तो कारणनेन तेनो विषय मानेलो डे, अने विषयविनानुं ज्ञान आकाशकेशाननी पेठे अप्रमाणन बे. । ३६ | वली शानसाथे थनारा अर्थदणने ग्राह्यपणुं नथी, केमके तेने अकारणपणुं छे; तेथी कहे जे के झान अने पदार्थनो कार्यकारणनाव तुल्यकालवालो घटतो नथी; केमके झाननी साथे थनारा अर्थदणने ज्ञानअनुत्पादकपणुं डे; तेम एकीवखते थनाराज ने कार्यकारणनावनो अयोग . ३७। पूर्वना अर्थदणने झानोत्पादकपणुं यशे, एम जो कहीश, तो ते युक्त नथी; तेनेमाटे कहे डे के-पदार्थरूप झाननुं कारण नाशपामते बसे, अर्थात् कणिक होवाथी अन्वयरहित नाशपामते ते ज्ञानरूप कार्यनो आत्म