________________
२४१ नेदः साधीयान् । सर्वथा तादात्म्ये हि प्रमाणफलयोर्न व्यवस्था तनावविरोधात् । १४ । न हि सारूप्यमस्य प्रमाणमधिगतिः फलमिति सर्वथा तादात्म्ये सिध्यत्यतिप्रसङ्गात् । १५ । ननु प्रमाणस्याऽसारूप्य. व्यावृत्तिः सारूप्यमनधिगतिव्यावृत्तिरधिगतिरिति व्यावृत्तिनेदादेकस्यापि प्रमाणफलव्यवस्थेति चेन्नैवं । स्वन्नावन्नेदमन्तरेणाऽन्यव्यावृत्तिनेदस्याप्यनुपपत्तेः । १६ । कथं च प्रमाणस्य फलस्य चाऽप्रमाणाऽफलव्यावृत्त्या प्रमाणफलव्यवस्थावत्प्रमाणान्तरफलान्तरव्यावृत्याप्यप्रमाणत्वस्याऽफलत्वस्य च व्यवस्था न स्यात् । विजातीयादिव सजातीयादपि व्यावृत्तत्वाइस्तुनः । तस्मात्प्रमाणात्फलं कथंचिन्निन्नमेवैष्टव्यं । साध्यसाधननावेन प्रतीयमानत्वात् । ये हि साध्यसाधनन्ना
सर्वथा तादात्म्यपणामां विरोध आववाथी प्रमाणफलनी व्यवस्था रहेती नथी. । १५ । वली तेनुं सदृशपणुं प्रमाण (कारण), अने अधिगति एटले ज्ञान तेनुं फल (कार्य), एबुं सर्वथाप्रकारे तादात्म्यपणामां सिझ थतुं नथी, केमके तेथी अतिप्रसंग थाय . । १५। असदशपणानी व्यावृत्ति ते सारूप्य, अने अज्ञाननी व्यावृत्ति ते अधिगति, एवी रीते व्यावृत्तिना नेदश्री एकने पण प्रमाणफलनी व्यवस्था लागु पमे डे, एम जो कहीश, तो ते युक्त नथी ; केमके स्वन्नावनेदविना अन्यव्यावृत्तिन्नेदनी पण अप्राप्ति . । १६ । वली प्रमाणने अने फलने अप्रमाणनी अने अफलनी व्यावृत्तिवमे प्रमाणफलव्यवस्थानी पेठे प्रमाणांतर अने फलांतरनी व्यावृत्तिवमे पण अप्रमाणपणानी अने अफलपणानी व्यवस्था केम न होय ? केमके विजातीयथी जेम, तेम सजातीयथी पण पदार्थनी व्यावृत्ति ; माटे प्रमाणथी एटले कारणथी फल एटले कार्य में ते, कथंचिद् निन्नन , एम खीकारवू; केमके साध्यसाधननावे करीने तेवू प्रतीत थाय बे, अने