________________
२४२ वेन प्रतीयेते ते परस्परं निद्यते । यथा कुगरच्छिदिक्रिये इति ।१७॥ एवं यौगाभिप्रेतः प्रमाणात्फलस्यैकान्तनेदोऽपि निराकर्तव्यः । तस्यैकप्रमातृतादात्म्येन प्रमाणात्कथंचिदन्नेदव्यवस्थितेः । प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः । १७ । यः प्रमिमीते स एवा. पादत्ते परित्यजत्युपेदते चेति सर्वव्यवहारिनिरस्खलितमनुनवात् । श्तरथा स्वपरयोः प्रमाणफलव्यवस्था विप्नवः प्रसज्यत इत्यत्तम् । १ए। अथवा पूर्वाईमिदमन्यथाव्याख्येयं । सौगताः किलेत्थं प्रमाणयन्ति । सर्व सत् कणिकं । यतः सर्व तावत् घटादिकं वस्तु मुनरसंनिधौ नाश गच्छद् दृश्यते । तत्र येन स्वरूपेणान्त्यावस्थायां घटादिकं विनश्यति तच्चत्वरूपं उत्पन्नमात्रस्य विद्यते तदानीमुत्पादानन्तरमेव तेन नष्टव्य
जे (बन्ने ) साध्यसाधन नाववमे प्रतीत थाय डे, ते कुगर अने बेदन क्रियानी पेठे एकबीजाथी निन्न होय . । १७ । एवी रीते (बौशेनी) यौगशाखाये मानलो प्रमाणथी फननो एकांतनेद पण दुर करवो; केमके ते ने एक प्रमाताना तादात्म्य करी ने प्रमाणथी कथंचित अनेदनी व्यवस्था बे, केमके प्रमाणपणायें करीने परिणतन एवा आत्मानी फलपणायें करीने परिणतिनी प्रतीति ले. । १७ । जे प्रमाण करे ले, तेन ग्रहण करे , तने डे, अने नपेके , एवी रीते सर्व व्यवहारी स्खलनार हित अनुलवे बे, अने जो तेम न होय, तो खपरवच्चे प्रमाणफननी व्यवस्थानो विप्लव थाय. श्त्यलं. ।१५। अथवा आ काव्यना पूर्वार्धन (नीचे प्रमाणे) जूदीरीते व्याख्यान करवू. सौगतो एम माने ले के-सबबुं तुं, दणिक डे ; केमके घटादिक सर्व पदार्थ मुझरनी समीपे नाश पामता देखाय डे; तेमां ने स्वरूपवमे अं. त्यावस्थामां घटादिक नाश पामे , तेन स्वरूप जो उत्पत्ति वखते पण होय, तो उत्पत्तिपठी तुरतन तेने नाश पामबुं जोश्ये, एवी रीते तेनुं