________________
२४० त्प्रमाणफलं न विरुध्यते । व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य व्यवस्थाप्यं च नीलसंवेदनरूपमित्यादि ।११। तदप्यसारम् । एकस्य निरंशस्य झानदणस्य व्यवस्थाप्यव्यवस्थापकत्वलदणस्वन्नावक्ष्याऽयोगात्। व्यव. स्थाप्यव्यवस्थापकन्नावस्यापि च सम्बन्धत्वेन हिष्टत्वादेकस्मिन्नसंन्नवात् । १५ । किंचाऽर्थसारूप्यमाकारं । तच्च निश्चयरूपमनिश्चयरूपं वा । निश्चयरूपं चेत्तदेव व्यवस्थापकमस्तु । किमुन्नयकल्पनया । अनिश्चितं चेत्स्वयमव्यवस्थितं कथं नीलादिसंवेदनव्यवस्थापने समर्थम् । १३ । अपि च केयमाकारता । किमर्थग्रहणपरिणाम आहोस्विद
कारधारित्वं । नाद्यः सिझसाधनात् । हितीयस्तु ज्ञानस्य प्रमेयाकारानुकरणाजमत्वापत्न्यादिदोषाघ्रातः । तन्न प्रमाणादेकान्तेन फलस्याऽ
wwwww सदृशपणुं बे, अने लीलांना ज्ञानरूप व्यवस्थाप्य एटले स्थापवानुं जे. इत्यादि. । ११ । हवे ते नपर वर्ण वेबुं सघर्बु बौशेतरफन मंझन अयुक्त ; केमके एक अने निरंश एवा शानदणने व्यवस्थाप्य अने व्यवस्थापकपणारूप बे स्वन्नावनो अयोग ने ; केमके व्यवस्थाप्य अने व्यवस्थापकनावने पण संबंधपणायें करी ने हित्वपणुं होवाथी, ते नावनो एकनीअंदर असंनव जे. ।१२। वत्ती अर्थसारुप्य एटले अ.
कार ; अने ते निश्चयरूप ले ? के अनिश्चयरूप ? जो निश्चयरूप होय, तो तेज व्यवस्थापक थान ? उन्नयकल्पनानी शी जरुर ? अने जो अनिश्चित , तो पोतेन व्यवस्था विनानुं , तो पड़ी नीलादिकज्ञानना व्यवस्थापनमां केम समर्थ थाय? । १३ । वली आ अ
कारपणुं शुंडे? अर्थग्रहणपरिणाम ? के अर्थाकारधारिपणुं ? पहेलो नेद तो सिसाधन होवाथी नही; अने बीजो नेद तो ज्ञानने प्रमेयाकारना अनुकरणथी जमपणानी आपत्तिादिक दोषोवालो ने; माटे प्रमाणथी एकांते फलनो अनेद साधीशकाय तेम नश्री ; केमके