________________
२३ए ण'अर्थसारूप्यमस्य प्रमाणं तदशादर्थप्रतीतिसिझेरिति न्यायबिन्छसूत्रं विवृण्वता नणितं नीलनि सं हि यद् विज्ञानं तस्मान्नीलस्य प्रतीतिरवसीयते । येन्यो हि चकुरा दिन्यो झानमुत्पद्यते न तशात्त
झानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुं । नीलसदृशं त्वनुनूयमानं नीलस्य संवेदनमवस्थाप्यते । १० । न चात्रजन्यजनकन्नाव निबन्धनः साध्यसाधनन्नावो येनैकस्मिन्वस्तुनि विरोधः स्यात् । अपि तु व्यवस्थाप्यव्यवस्थापकन्नावेन । तत एकस्य वस्तुनः किंचिद्रूपं प्रमाणं किंचि.
शपणुं, ते प्रमाण, केमके तेना वशथी पदार्थप्रतीतिनी सिदि थाय डे' एवीरीतना न्यायबिंउना सूत्रनुं विवरण करतां कडं ने के-लीलांने जणावनारुं ने विज्ञान, तेथी लीलांनी प्रतीति थाय ने; केमके जे चदुआदिकोथी शान नत्पन्न थाय , तेना वशथी ते झान लीलांनुं संवेदन स्थापवाने शक्तिवान् यतुं नथी; पण लीलांसरखं अनुनवातुं थकुं लीनांनुं संवेदन स्थापन करे . । १० । वनी अहीं जन्यजनक नाव के कारण जेनुं, एवो साध्यसाधनन्नाव नथी, के जेथी एक वस्तुमां विरोध आवे; परंतु व्यवस्थाप्यव्यवस्थापक नावें करीने साध्यसाधनन्नाव ने, अने तेथी एक वस्तुनुं 'कंकरूप प्रमाण अने कंक प्रमाणफल' एम थवामां विरोध आवतो नथी; केमके व्यवस्थापवानो हेतु ज्ञान
१ तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलं अर्थप्रतीतिरूपत्वादिति । एतदुक्तं भवति । प्रापकं झानं प्रमाणं । प्रापणशक्तिश्च न केवलादर्थाऽविनाभावित्वात् भवति । बीजाद्यविनाभाविनोऽयंकुरादेरप्रापकत्वात् । ततः प्राप्यादर्थादुत्पत्तावप्यस्य ज्ञानस्यास्ति कश्चिदवश्यकर्त्तव्यः प्रापकव्यापारी विषयप्रदर्शनं नाम । येन कृतेनार्थः प्रापिता भवति । तच्च प्रत्यक्षमर्थप्रतीतिरूपं । अतस्तदेव प्रमाणफलं । यद्येवं किं न तर्हि प्रमाणमित्याह । अर्थसारूप्येति । अर्थेन सह यत् सारूप्यं सादृश्यं ज्ञानस्य । तत्प्रमाणं । इह यस्माद्विषयाद्विज्ञानमुदेति । तद्विषयसदृशं तद्भवति । तच्च सारूप्यं सादृश्यं आकार आभास इति च व्यपदिश्यते । ननु ज्ञानादव्यतिरिकं सादृश्यं । तथाच तदेव सानं प्रमाणं तदेव च प्रमाणफलं । न चैकं वस्तु साध्यं साधनं चोपपद्यते तत्कथं सारूप्यं प्रमाणमित्याह । तदशादर्थेति ॥