________________
त्प्रवर्तते । तथा प्रकृतिरपि पुरुषायात्मानं दर्शयित्वा निवृत्तापि पुनः कथं न प्रवर्ततामिति । तस्मात्कृस्नकर्मदये पुरुषस्यैव मोद इति प्रतिपत्तव्यम् । ५५ । एवमन्यासामपि तत्कटपनानां । तमोमोहमहामोहतामिश्रान्धतामिश्रनेदात्पञ्चवाविद्याऽस्मितारागषानिनिवेशरूपो विपर्ययः। ब्राह्मयप्राजापत्य सौम्यैन्गान्धर्वयदरादसपैशाचन्नेदादष्टविधो देवः सर्गः । पशुमृगपदिसरीसृपस्थावरत्नेदात्पञ्चविधस्तैर्यक्योनः । ब्राह्मणत्वाद्य वान्तरनेदाऽविवदया चैक विधो मानुषः । इति चतुर्दशधा नतसर्गः । ४६। बाधिर्यकुंउताऽन्यत्वजमताऽजिघ्रतामूकताकौण्यपंगुत्वक्लैब्योदावर्त्तमत्ततारूपैकादशेन्झ्यिवध-तुष्टिनवक विपर्यय सिध्यष्टक विपर्ययलदणसप्तदशबुध्विधनेदादष्टाविंशतिधा शक्तिः । ४७ । प्रकृत्युपादा
-
~
~
~
~~
~
~
~
~
त्माप्रते पोताने देखामी ने, निवृत्तथया उतां पण फरीने शामाटे न प्रवर्ते ? माटे सर्व कर्मोनो दय होते ते आत्मानोन मोद थाय ने, एम अंगीकार कर. । ४५ । एवी रीते ते सांख्योनी (नीचे जणावेली) बीजी कल्पना पण विरोधवानी ले. तमः, मोह, महामोह, तामित्र अने अंधतामित्रना नेदश्री विद्या, अस्मिता, राग, १ अने अनिनिवेशरूप पांच प्रकारनो विपर्यय. ब्राय, प्राजापत्य, सौम्य, ऐंड़, गांधर्व, यद, रादम, अने पैशाचना नेदश्री आठ प्रकारनो दैविक... सर्ग. पशु, मृग, पदि, सर्प, अने स्थावरना नेदश्री पांच प्रकारनो तियंग्यो निवालो सर्ग. ब्राह्मणपणासादिक पेटानेद शिवाय एक प्रकारनो मनुष्यसर्ग. एवी रीते चौद प्रकारनो नृतसर्ग . । ४६। बेहेरापणुं, कुंठता, अंधपणुं, जमपणुं, असुंववापणुं, मुंगापणुं, पांगलापणुं, बुलापणुं, नपुंसकपणुं, कबनीयात, अने मत्तपणारूप अग्यार इंश्यिवध-तथा तुष्टिनवकविपर्यय, अने सिध्यष्टक विपर्ययरूप सत्तर प्रकारनो बुविध-एम मनी अठावीस प्रकारनी शक्ति . । ४७ । प्र