________________
२३
प्रवृत्तिवनावायाः प्रकृतेरौदासीन्याऽयोगात् । ३१ । अथ पुरुषार्थनि. बन्धना तस्याः प्रवृत्तिर्विवेकख्यातिश्च पुरुषार्थस्तस्यां जातायां निवर्तते कृतकार्यत्वात् । ४ । =|| रङ्गस्य दर्शयित्वा । निवर्तते नर्तकी यथा नृत्यात् ॥ पुरुषस्य तथात्मानं । प्रकाश्य विनिवर्तते प्रकृतिः ॥ इति वचनात् । इतिचेन्नैवं । तस्या अचेतनाया विमृश्यकारित्वाऽनावात् । ४३ । यथेयं कृतेऽपि शब्दाद्युपत्नने पुनस्तदर्थ प्रवर्तते तथा विवेकख्यातौ कृतायामपि पुनस्तदर्थ प्रवर्तिप्यते । प्रवृत्तिलक्षणस्य स्वन्नावस्याऽनपेतत्वात् । १४ । नर्तकीदृष्टान्तस्तु खेष्टविघातकारी। यथा हि नर्तकी नृत्यं पारिषदेन्यो दर्शयित्वा निवृत्तापि पुनस्ततू कुतूहलाདང་བཔ་བ་པང་པ་བ་ स्वरूपमे ने रहेg ते मोद , एम जो कहीश तो ते युक्त नथी ; केमके प्रवृत्तिवन्नाववाली प्रकृतिने उदासीनपणानो अयोग जे. ।।। ( वादी कहे जे के) पुरुषार्थ निबंवनरूप ते प्रतिनी प्रवृत्ति , अने विवेकख्यातिरूप पुरुषार्थ ते उत्पन्न होते ते कृतार्थ थवाथी चाल्यो जाय . । ५२। =॥ कयुं जे के, रंगनूमिपर रहेला जनस.. मूहने पोतार्नु नृत्य देखामी ने नाटकणी जेम नृत्यथी विरमे जे, तेम प्रकृति ने ते आत्माप्रते पोताने प्रकाशीने चानी जाय . = हेवादी ! एवी रीते उपरप्रमाणे जो तुं कहीश, तो ते तेम नश्री ; केमके अचेतन एवी तेणीने विचारपूर्वक कर्तापणानो अनाव . । ४३ । शब्दादिकनो नपलंन करते बते पण जेम आ प्रकृति फरीने तेमाटे प्रवर्ते बे, तेम विवेकख्याति करते बते पण फरीने तेमाटे ते प्रवर्तशे, केमके प्रवृत्तिलक्षणरूप वनावने तेणीए तज्यो नथी. । । वली तारूं नर्तकीन दृष्टांत पण तारा पोताना श्ष्टने विधात करनारूं बे, केमके नाटकणी पारिषदोने नृत्य देखामीने निवृत्त थयाबाद पण, जेम फरीने तेन्ना कुतूहलथी (नृत्यमाटे) प्रवर्ते जे, तेम प्रकृति पण आ