________________
२३२ याहंकारबुझी: पुरुषबुझ्योपासते तेषां वैकारिकः । इष्टापूर्तेदाक्षिणः । पुरुषत्वाऽननिको हीष्टापूर्तकारी कामोपहतमना बध्यत इति । ३० । =| इष्टापूर्त मन्यमाना वरिष्टं । नान्यच्छ्रेयो येऽनिनन्दन्ति मूढाः ।। नाकस्य पृष्ठे ते सुकृतेन नत्वा । इमं लोकं हीनतरं वा विशन्ति ॥= इतिवचनात् । ३ए । स त्रिविधोऽपि कल्पनामात्रं । कथंचिन्मिथ्यादर्श नाऽविरतिप्रमादकषाययोगेन्योऽनिन्नस्वरूपत्वेन कर्मबन्धहेतुष्वेवान्त
वात् । बन्धसिध्धौ च सिध्वस्तस्यैव निर्बाधः संसारः । बन्धमोदयोचैकाधिकरणत्वात् । य एव बध्धः स एव मुच्यते । इति पुरुषस्यैव मोकः । आबालगोपालं तथाप्रतीतेः । ४० । प्रकृतिपुरुषविवेकदर्शनात्प्रवृत्तेरुपरतायां प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोद इति चेन्न ।
SANA.RNA.AAAAAAAAAAAAAA
त्मबुध्धिवमे उपासे , तेन ने वैकारिक बंध थाय . इष्टापूर्तिथी (दानादिकथी) दाक्षिण बंध थाय बे, अर्थात् आत्मतत्वने नही जाणनारो इष्टापूर्त करनारो कामयी हणायेलां मनवालो थयोथको बंधाय जे. । ३० । =|| कह्यु डे के जे मूढ माणसो इष्टापूर्त ने श्रेष्ट मानताथका बीजां श्रेय, अभिनंदन करता नश्री, ते पुण्यवमे देवलोकमां नत्पन्न थइने आ लोकमां अथवा तेथी पण नीची गतिमा दाखल थाय . । ३ए । ते उपर वर्णे वेलो त्रणे प्रकारनो बंध फक्त कल्पनारूपज डे, केमके कथंचित् मिथ्यादर्शन, अविरति, प्रमाद, कषाय, अने योगोथी अनिन्नस्वरूपपणायें करीने, कर्मबंधना हेतुनमांज तेननो समावेश थाय डे, अने बंध सिध्ध होतेबते, ते आत्मानेज बाधारहित संसार सिध्ध थयो ; केमके बंध अने मोदने एकाधिकरणपणुं डे; अर्थात् जे बंधायो , तेज मूकाय डे; एवी रीते आत्मानेन मोद बे, केमके आबालगोपालने तेवी प्रतीति थाय . । ४ । प्रकतिपुरुषना विवेकदर्शनश्री प्रवृत्तिथी प्रकृति विरमते डते आत्मानु