________________
.
..
...
.."
ब्धेस्तथापि तत्वकल्पने इन्स्यिसंख्या न व्यवतिष्ठते । 'अन्यानोपागादीनामपीनिश्यत्वप्रसङ्गात् । ३५। यच्चोक्तं नानाश्रयायाः प्रकृतेरेव बन्धमोदी संसारश्च । न पुरुषस्येति । तदप्यसारम् । अनादिनवपरंपराऽनुव च्या प्रकृत्या सह यः पुरुषस्य विवेकाऽग्रहणलदाणोऽविष्वग्नावः । स एव चेन्न बन्धस्तदा को नामाऽन्यो बन्धः स्यात? । ३६ । प्रकृतिः सर्वोत्पत्तिमतां निमित्तमिति च प्रतिपद्यमानेनायुप्मता संझान्तरेण कमैव प्रतिपन्नं । तस्यैवैवस्वरूपत्वादचेतनत्वाच्च । ३७ । यस्तु प्राकृत्किवैकारिकदाक्षिणनेदात् त्रिविधो बन्धस्तद्यथा । प्रकृतावात्मझानाद्ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । ये विकारानेव नूतेन्धि
ལ་ཀཀཀཀ བ་ བ་༡༩འབ་བ་འདའ་བ་འ་ལ་ ་་་ अवयवोयी पण साधी शकाय ने, उतां पण (तेनु) इंडियपणुं कल्पवामां इंजिननी संख्यानी हद रहेती नथी, केमके तेश्री तो बीजा अंगोपांगादिकोने पण इंघियपणानो प्रसंग थशे. । ३५। वली नानाप्रकारना आश्रयवाली प्रकृतिनेज बंध मोद तथा संसार , पण आत्माने नथी, एम जे कडं, ते पण सार विनानुं ले ; केमके अनादि. नवपरंपरानी साथे जोमायेली एवी प्रतिनीसा) आत्मानो विवेक नही ग्रहणकरवारूप जे अनिन्नन्नाव, तेन जो बंध न होय, तो पड़ी बीजो कयो बंध होय !! । ३६ । प्रकृति ने ते, सर्व उत्पत्तिवालान्नु निमित्त ने, एम अंगीकार करता एवा ते आयुष्माने नामांतररूपे कमज अंगीकार कर्यु डे, केमके तेज एवं स्वरूप बे, तथा ते अचेतन पण जे. । ३७ । ( हवे ते सांख्योय मानेलो) प्राकृतिक, वैकारिक, अने दाक्षिण नामनो त्रण प्रकारनो बंध नीचे प्रमाणे जे. प्रकृतिमां आत्मज्ञानश्री जेन प्रकृतिने नपासे , तेन ने प्राकृतिक बंध थाय जे. वली जेन पंचनृत, इंघिय, अहंकार तथा बुध्धिरूप विकारोने आ
१ बाढूरुपिटिसिर उर । उयरंगउवंगअंगुलीप महा ।।