________________
२३०
टरूपतापि तस्या वाङ्मात्रमेव । धर्मादीनामात्मधर्मत्वात् । अत एवं चाऽहंकारोऽपि न बुझिजन्यो युज्यते । तस्याऽनिमानात्मकत्वेनात्मध. मस्याउचेतनाउत्पादाऽयोगात् । ३२ । अम्बरादीनां च शब्दादितन्मात्रजवं प्रतीतिपराहतत्वेनैव विहितोत्तरम् । अपि च सर्ववादिनिस्तावदविगानेन गगनस्य नित्यत्वमङ्गीक्रियते । अयं च शब्दतन्मात्रात्तस्याप्याविनावमुन्नावयन्नित्यैकान्तवादिनां च धुरि आसनं न्यासयन्नसंगतप्रतापीव प्रतिनाति । ३३ । न च परिणामिकारणं स्वकार्यस्य गुणो नवितुमर्हतीति शब्दगुणमाकाशमित्यादि वाङ्मात्रं । ३४ । वागादीनां चेन्श्यित्वमेव न युज्यते । तराऽसाध्यकार्यकारित्वाऽनावात् । परप्रतिपादनग्रहण विहरणमलोत्सादिकार्याणामितरावयवैरपि साध्यत्वोपत्न
wwwwwwwwwwwww पण बुद्धिजन्य घटी शकतो नथी, केमके ते अनिमानात्मक होवाश्री
आत्मधर्मरूप डे, अने तेथी अचेतन एवी बुध्थिी तेनी उत्पत्ति घटती नथी. । ३२ । वली आकाशादिकोनुं शब्दादितन्मात्राथी नत्पत्तिपणुं तो प्रतीतन थतुं न होवाथी तेनो उत्तर तेटलामांन आवी गयो. वली सर्व वादिन कंई पण तकरार विना आकाशनुं नित्यपहुं अंगीकार करे डे, अने आ सांख्य तो शब्दतन्मात्राथी ते आकाशनी उत्पत्ति कहेतो थको, अने वली एकांत नित्यवादिनना मोखरामां ( पोतानुं ) आसन बीउगवतो थको अयुक्त प्रलापीसरखो जणाय . ३३। वनी परिणामी कारण पोताना कार्यनो गुण थ शकतुं नथी, माटे 'शब्दगुणवायूँ आकाश' इत्यादिक वचन फक्त कहेवारूप जे. ३४/ वन्नी वाणीआदिकोने इंडियपणुंज घटीशकतुं नथी, केमके बीजाथी न सधाय, तेवा कार्यकारीपणानो तेन ने अन्नाव बे, अर्थात् बीना अ. बयवायी साधी शकाय तेवां कार्यो ते वाण आदिको करी शके डे, जेमके परप्रतिपादन, ग्रहण, विहार, तथा मलोत्सर्गादिक कार्यों बीजा