________________
२२ए पायां बुध्धो विषयाध्यवसायः साध्यमानः साधीयस्ता दधाति । २ए । ननूक्तमचेतनापि बुनिश्चिच्चक्तिसांनिध्याच्चेतनावतीवावन्नासत इति सत्यमुक्तमयुक्तं तूक्तं । न हि चैतन्यवति पुरुषादौ प्रतिसंक्राते दपणस्य चैतन्यापत्तिः । चैतन्याऽचैतन्ययोरपरावर्तिस्वन्नावत्वेन शक्रेणाप्यन्यथाकर्तुमशक्यत्वात् । ३० । किं चाऽचेतनापि चेतनावतीव प्रतिनासत इति श्व शब्देनारोपो ध्वन्यते । न चारोपोऽर्थक्रियासमर्थः । न खस्वतिकोपनत्वादिना समारोपितामित्वो 'माणवकः कदाचिदपि मुख्यानिसाध्यां दाहपाकाद्यर्थक्रियां कर्तुमीश्वरः । इति चिच्चक्तेरेव विषयाध्यवसायो घटते । न जमरूपाया बुझेरिति । ३१ । अत एव धर्माद्य
योनो अध्यवसाय साधी शकातो नश्री. । २ए। वली एम जे कह्यु के अचेतन एवी पण बुदि, चित्शक्तिनी सहायताथी चेतनावाली सरखी लागे जे ए सत्य कह्यु, पण अयुक्त कह्यु; केमके दर्पणमां चैतन्यवाला पुरुषादिकनुं प्रतिबिंब पमते बते दर्पणने कंई चैतन्यनी प्राप्ति थती नथी, केमके चैतन्य अने अचैतन्यनो स्वन्नाव बदलाइ शके तेम न होवाथी, तेने इंश पण अन्यथा करी शकतो नथी. । ३० । वनी अचेतन एवी पण चेतनावाली सरखी लागे , एम कहीने 'व' शब्दं करीने आरोप कहेवाय डे, अने ते आरोप अर्थक्रियामां समर्थ नथी; केमके अतिकोपपणादिकवमे आरोपित करेन डे अग्निपणुं जेमां एवो माणवक, मुख्य अनिश्री सधाय एवी दाहपाकादिक अर्थक्रिया करवाने समर्थ यतो नथी; माटे एवी री ते चित्रशक्तिनेज विषयोनो अध्यवसाय घटीशके , पण जमरूप बुड़िने घटीशकतो नथी. । ३१ । वत्नी आधीज तेना धर्मादिक आग्रुपो पण फक्त कहेवारूपन ने, केमके ते धर्मादिको आत्माना धर्मो . वनी आधीज अहंकार .. हारभेदे माणवको । बाले कुपुरुषऽपि च । इतिरभसः ।