________________
२३५
नकालनोगाख्याः अंनःसलिलोधवृष्टयपरपर्यायवाच्याश्चतस्त्राध्यात्मिक्यः । शब्दादिविषयोपरतयश्चार्जनरदणदयनोगहिंसादोषदर्शनहेतुजन्मानः पञ्च बाह्यास्तुष्टयस्ताश्च पारसुपारपारापारानुत्तमांनउत्तमांनःशब्दव्यपदेश्याः । इति नवधा तुष्टिः । ४ । त्रयो उःखविधाता इति मुख्यास्तिस्त्रः सिध्यः । प्रमोदमुदितमोदमानाख्याः । तथाऽध्ययनं शब्द ऊहः सुहृत्प्राप्तिर्दानमिति उःख विघातोपायतया गौण्यः पञ्च । तारसुतारतारताररम्यकसदामुदिताख्याः । इत्येवमष्टया सिदिः । ४ए । 'वृत्तिश्रज्ञसुख विविदिषाविज्ञप्तिनेदात्पञ्च कर्मयोनयः । इत्यादीनां संचारप्रतिसंचारादीनां च तत्वानां कौमुदीगोमपादनाप्यादिप्रसिझानां वि
..NAPAAAFN.
P
NIN
.PN.PN.......RN NPUNJN.MA.MAAmmmmmmmmm.
.
rammar
कृति, उपादान, काल अने नोग नामनी, तथा अंनः, सलिल, उब अने वृष्टि ने बीजां नामो जेनां, एवी चार आध्यात्मिक तुष्टिन डे; वनी शब्दादिकविषयोमा नपरत थयेली अने अर्जन, रक्षण, क्य, जोग तथा हिंसारूप दोषदर्शनना हेतुन्थी नत्पन्न श्रयेली, पार, सुपार, पारापार, अनुत्तमांन, अने उत्तमांन्न नामनी पांच बाह्यतुष्टिन छे, एवी रीते नव प्रकारनी तुष्टिन . । ४ । प्रमोद, मुदितमोद अने मान नामनी त्रण सिड्नि खोनो विघात करनारी जे, माटे ते मुख्य सिध्धिन जे; तेम अध्ययन, शब्द, ऊह, मित्रप्राप्ति अने दान, एवी रीतनी उःखोना विघातना नपायपणायें करीने तार, सुतार, तारतार, रम्यक, अने सदामुदित नामनी पांच गौण सिध्धिन जे; एवी रीतनी
आठ प्रकारनी सिध्धिन . । ४ए । वृत्ति, श्रध्धा, सुख, विविदिषा (वाद करवानी इच्छा) अने विज्ञप्तिना नेदश्री पांच कर्मयोनिन ने. इत्यादि उपर कहेली कल्पनाउनु तथा कौमुदी अने गौम्पादनाप्या
१ धृति इति द्वितीयपुस्तकपाठः ॥