________________
হইত तावपि स्वामिन्युपचयन्ते । तत्फन्नस्य कोशलान्नादेः स्वामिनि संवन्धात् । तथा नोगाउपवर्गयोः प्रकृतिगतयोरपि विवेकाग्रहात्पुरुष संबन्ध इति । २४ । तदेतदखिनमालजालं' । चिच्चक्तिश्च विषयपरिच्छेदशून्या चेति परस्पर विरुध्धं वचः । चिती संझाने । चेतनं चिन्त्यते वाऽनयेति चित् । सा चेत्वपरपरिच्छेदात्मिका नेप्यते तदा चिच्छक्तिरेव सा न स्याद्बटवत् । २५ । न चाऽमूर्तीयाश्चिच्छतेबुध्धौ प्रतिबिम्बोदयो युक्तः । तस्य मूर्त्तवर्मत्वात् । न च तथा परिणाममन्तरेण प्रतिसंक्रमोऽपि युक्तः । कथंचित्स क्रियाकताव्यतिरेकेण प्रकृत्युपधानेऽप्यन्यथात्वानुपपत्तेः । २६ । अप्रच्युतप्राचीनरूपस्य च सुखऽःखा
wwwwww
करोने आधिन छे, तोपण तेनो नपचार तेन्ना स्वामिमां कराय डे, कारणके तेना फलरूप नंमारनी प्राप्ति आदिकनो संबंध स्वामिसाथे डे; तेम संसार अने मोद जोके प्रकृतिने प्राप्त थाय ने, तोपण विवेकना आग्रहथी तेनो आत्मामां संबंध कराय जे. । २४ । आ पर कहेळ सघरों मोटी जालसरखं डे, केमके चैतन्यशक्ति अने विषयपरिच्छेदमां शून्य, ए परस्पर विरु६ वचन ; कारणके 'चिती ' धातु संज्ञान अर्थमां बे, अथवा आनावमे चिंतवाय ते 'चित.' अने ते चेतनने जो पोताना अने परना परिच्छेदरूप न स्वीकारीये, तो घटनीपेठे ते चेतनशक्तिन होइ शके नही. । २५ । वली अमूर्त एवी चित्शक्तिनो बुद्धिमां प्रतिबिंबोदय थवो युक्त नथी, केमके ते मूर्तधर्मवालो ने ; वली तेवा परिणाम विना प्रतिसंक्रम थवो पण युक्त नथी, केमके कथंचित् सक्रियाकपणाना अव्यतिरेकवझे प्रकृतिना उपधानमां पण अन्यथापणानी अप्राप्ति जे. । २६ । नथी बोमेन पूर्वरूप जेणे एवा आत्माने सुखऽःखादिकना नोगोनो व्यपदेश अयुक्त होवाथी, अने
१ आत्मजालं । इति द्वितीयपुस्तकपाठः ।।