________________
२२६ ऽम्नसि ॥ । २१ । विन्ध्यवासी त्वेवं नोगमाचष्टे । =|| 'पुरुषोऽविकृतात्मैव । स्वनि समचेतनम् ॥ मनः करोति सांनिध्या-उपाधिः स्फटिकं यथा ॥ । २२ । न च वक्तव्यं पुरुषश्चेदगुणोऽपरिणामी कथमस्य मोदः । मुचेबन्धनविश्लेषार्थत्वात्सवासनक्लेशकर्माशयानां च बन्धनसमानातानां पुरुषेऽपरिणामिन्यसंन्नवात् । अत एव नास्य प्रेत्यनावाऽपरनामा संसारोऽस्ति । निष्क्रियत्वादिति । यतः प्रकृतिरेव नानापुरुषाश्रया सती बध्यते संसरति मुच्यते च । न पुरुष इति । बन्धमोदसंसाराः पुरुषे नपचर्यन्ते । २३ । यथा जयपराजयो नृत्यग
mirmwarrrrrrrrs बुध्धि होते ते, आ आत्माने लोग कहेवाय डे, कोनीपेठे? तोके जेम स्वच्छ पाणीमां चंना प्रतिबिंबनो उदय. २१॥ विंध्यवासी तो नीचे प्रमाणे नोग कहे . =|| आत्मा अविकारीज , पण उपाधि नेम स्फटिकने, तेम समीपणाथी, अचेतन एवा पण मनने पोतासरखं एटले सचेतन करे . । २२। वन्नी एम पण नही बोलवू के, आत्मा जो निर्गुणी अने अपरिणामी होय, तो तेनो मोद केम थाय ? केमके 'मुच्' धातुनो अर्थ बंधनश्री मूकाववानो डे, अने अपरिणामी एवा आत्मामां वासना, क्लेश अने कर्माशयवाला बंधनना हेतुननो असं. नव बे, अने तेथीन ते आत्मा निष्क्रिय होवाथी तेने परलोक एटले संसार नश्री ; कारणके नानाप्रकारना आत्माना आश्रयवानी थप थकी प्रकृतिन बंधाय डे, संसरे डे, अने मूकाय डे, पण आत्मा बंधातो, संसरतो, के मूकातो नथी, आत्मामां तो (फक्त) बंध, मोद अने संसारनो नपचार कराय जे. । २३ । जेम जय अने पराजय जोके चा
१ अस्य व्याख्या = यथा उपाधिर्जपापुष्पपद्मरागादिरतद्पमपि स्फटिकं स्वाकारं रक्कादिच्छायं करोति । एवं अयम यात्मा स्वस्वरूपादप्रच्यवमानः ( चैतन्यं पुरुषस्य स्वरूपं इतिवचनात् ).अचेतनमपि मनोलक्षणं अंतःकरणं स्वनिर्भासं चेतनमिव करोति । न पुनर्वस्तुतो मनसच. स्न्यं विकारित्वात् । तथाहि । मनोऽचेतनं विकारित्वात् घटादिवदिति ॥