________________
२२५ विषयपरिच्छेदः । तथा च वाचस्पतिः । सर्वो व्यवहा आलोच्य नन्वहमत्राधिकृत इत्यनिमत्य कर्तव्यमेतन्मयेति अध्यवस्यति । ततश्च प्रवर्तत इति लोकतः लिई । १७ । तत्र कर्तव्यमिति योऽयं निश्चयश्चितिसन्निधानापन्नचैतन्याया बुझेः सोऽध्यवसायो बुध्धेरसाधारणो व्यापार इति । चिच्चक्तिसन्निधानाच्चाऽचेतनापि बुध्धिश्चेतनावतीवानासते । १ए । वादमहार्मवोऽप्याह " बुध्धिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं द. तीयदर्पणकल्पे पुंसि अध्यारोहति । तदेव नोक्तृत्वमस्य नत्वात्मनो विकारापत्तिरिति” । २० । तथाचासुरिः =| 'विविक्तेहपरिणतौ। बुध्धौ लोगोऽस्य कथ्यते ॥ प्रतिबिम्बोदयः स्वच्छे । यथा चन्मसो
...
....
..........
..AAR.Annnnnnnn..
.
.
....
.....
......
...
कन
मुख्यत्वे करीने तो बुध्धिनेन विषयोनो परिच्छेद थाय जे. वाचस्पति पण कहे डे के, व्यवहार करनारा सर्व माणसो एम विचारे डे केमारो आमां अधिकार जे, एम जाणीने, मारे आ करवानुं डे, एम अध्यवसाय करे , अने पडी तेमां प्रवर्ते डे, एवी रीते लोकथी सिइ थयुं जे. । १७ । तेमां आ करवू बे, एवो जे आ निश्चय, एटले चैतन्यना समीपपणाथी मलेन बे, चैतन्य जेने एव। बुझिनो ते असाधारण व्यापार. चैतन्यशक्तिना समीपपणाथी अचेतन एवी पण बुद्धि जाणे चेतनावानी होय नही, तेम जणाय . । १ए। वादमहार्णव पण कहे जे के " बुध्धिरूपी दर्पणमा संक्रमेलु पदार्थ- प्रतिबिंब, बीजा दर्पणसरखा, एवा आत्मामां दाखन थाय ने, अने तेज एy नोक्तापणुं डे, पण आत्माने कंश विकारनी आपत्ति थती नथी. । २० । आसुरि पण कहे जे के =| विविक्त एवी इंडियाकारनी परिणतिवाली
२ अस्यार्थः = विविक्ता। ईदृविषयाकारपरिणदियाकारा परिणतिर्यस्या बुद्धः सा तथा । तस्यां सत्यां अस्यात्मनो भोगः कथ्यते । किंस्वरूपः प्रतिबिंबोदया न वास्तवः। प्रतिबिंबमात्रे दृष्टांतमाह। यथा चंद्रमसो निर्भले. जले प्रतिबिंबनं । एवं विशिष्टाकार परिणताया बुद्धरात्मनीति ।।